________________ सप्तमः सर्गः 121 दमयन्ती, मम, एतद्विरहातिमूर्छातमीविभातस्य = दमयन्तीवियोगपीडामूरिजनीप्रभातस्य, सन्ध्या प्रात:सन्ध्या, विभाति=शोभते // 45 // ___ अन्वयः- इन्द्रकी पूर्व दिशामें लौहित्यको उत्पन्न करनेवाली, ब्राह्मणोंसे उपासना की जानेवाली, प्रातःसन्ध्याके समान उत्कर्षको प्राप्त इन्द्रके अनुराग, को उत्पन्न करनेवाली, इन दाँतोंसे सेवा की जानेवाली प्रसिद्ध यह दमयन्ती मेरे इनके विरहकी पीडासे मूर्छारूप रात्रि के प्रातःकालके सन्ध्यास्वरूप होकर शोभित हो रही है // 45 // ___टिप्पणी-महेन्द्राकाष्ठागतरागकी=महांश्चाऽसौ इन्द्रः ( क० धा० ), तस्य काष्ठा (ष० त०), "काष्ठोत्कर्षे स्थितो दिशि इत्यमरः / महेन्द्रकाष्ठां गतः ( द्वि० त०)। स चाऽसौ रागः ( क० धा० ), "रागोऽनुरागे लौहित्ये" इति विश्वः / तस्य की (ष० त०) / इन्द्रके उत्कर्षको प्राप्त अनुराग करनेवाली दमयन्ती, अथवा इन्द्रकी पूर्व दिशामें लाली पैदा करनेवाली प्रातः सन्ध्या / द्विजैः="दन्तविप्राऽण्डजा द्विजाः" इत्यमरः / ब्रह्मणोंसे सन्ध्या सेवा की जाती है। अथ वा सुन्दर दाँतोंसे दमयन्ती सेवा की जाती है। एतद्विरहार्तिमूत्तिमीविभातस्य % एतस्या विरहः (ष० त० ), तया अतिः (तृ० त०), "अतिः पीडाधनुष्कोटयोः" इत्यमरः / तया मूर्छा ( तृ० त० ), सा एव तमी (रूपक० ), "रजनी यामिनी तमी" इत्यमरः / एतद्विरहाऽतिमूर्छातम्या विभातं, तस्य (ष० त० ) / इस पद्यमें रूपक, श्लेष और उत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 45 // . राजो द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत / उद्व गरागाविमजाऽवदाताश्चत्वार एते तदमि मुक्ताः // 46 // अन्वयः-यत् इह द्विजानां राजौ उद्व गरागाऽऽदिमजाऽवदाताः एते चत्वारो राजदन्ताः श्रोत्रियविभ्रमं संबिभ्रति तत् मुक्ता अवमि // 46 // व्याख्या-यत् = यस्मात्, इह = अस्यां दमयन्त्यां, द्विजानां = दन्तानां, विप्राणां च, राजौ =पङ्क्ती, उद्वेग-रागाऽऽदिमजाऽवदाता:-पूगफलरक्ततादिमार्जनशुद्धाः, विप्रपक्षे- व्यग्रता-विषयाऽभिलाषादिमार्जनशुद्धाः, एतेसमीपतरवर्तिनः, चत्वारः = चतुःसंख्यकाः, राजदन्ताः = दन्तश्रेष्ठाः, श्रोत्रियविभ्रमं = छान्दसशोभां, संबिभ्रति= धारयन्ति, तत् तस्मात्कारणात्, मुक्ताः = मौक्तिकानि, श्रोत्रियपक्षे-प्राप्ताऽपवर्गाः, अवैमि= जानामि, वाक्याऽर्थः कर्म / / 46 / /