________________ नेषधीयचरितं महाकाव्यम् तयस्य, कुसुमायुधस्य = कामदेवस्य, श्वासाऽनिलाऽमोदभराऽनुमेयांनिःश्वासपवनसौरभाऽतिशयाऽनुमानयोग्यां, द्विबाणी = शिष्टं बाणद्वयं, दधत् = धारयत्, तिलपुष्पतूणं = तिलकुसुमतूणीरम्, अस्तीति शेषः // 36 // अनुवाद:-इस ( दमयन्ती ) की नासिका, तीन लोकोंमें तीन बाणोंका प्रयोग करनेवाले कामदेवके निःश्वासवायुके अधिक सौरभसे अनुमान किये जानेवाले दो बाणोंको धारण करनेवाला तिलपुष्परूप तरकस है क्या ? // 36 // टिप्पणी-अदसीया = अमुष्या इयम्, अदस्, + छ ( ईयः )+टाप् + सुः। जगत्त्रयन्यस्तशरत्रयस्य = जगतां त्रयम् (ष० त० ), तस्मिन् न्यस्तम् ( स० त०)। शराणां त्रयम् (ष० त०), जगत्त्रयन्यास्तं शरत्रयं येन, तस्य ( बहु० ) / कुसुमाऽऽयुधस्य-कुसुमानि आयुधानि यस्य तस्य (बहु० ) श्वासाऽनिलाsमोदभराऽनुमेयां = श्वासस्य अनिल: (10 त०)। आमोदस्य भरः (10 त० ) / श्वासाऽनिलस्य आमोदभरः (10 त०), तेन अनुमेया, ताम् ( तृ० त०)। द्विबाणी = द्वयोणियोः समाहारो द्विवाणी, ताम् ( द्विगु० ) / दधत्धा+ लट् ( शतृ० )+सुः / तिलपुष्पतूणं = तिलस्य पुष्पं ( 10 त० ), तदेव तूणम् ( रूपक० ) / इस पद्यमें उत्प्रेक्षा अलङ्कार है / / 36 // बन्धूकबन्धूभवदेतदस्या मुखेन्दुनाऽनेन सहोज्जिहानम् / रागधिया शिवयोवनीयां स्वमाह सन्ध्यामधरोष्ठलेखा // 17 // अन्वयः- अस्या अधरोष्ठलेखा अनेन मुखेन्दुना सह उज्जिहानं बन्धूकबन्धूभवत् एतत् स्वं रागश्रिया शैशवयौवनीयां सन्ध्याम् आह // 37 // व्याख्या-- अथ पद्मसप्तकेन अधरोष्ठं वर्णयति- बन्धूकेति / अस्याः - दमयन्त्याः, अधरोष्ठलेखा = अधरोष्ठरेखा, अनेन = सन्निकृष्टस्थेन, मुखेन्दुना सह = वदनचन्द्रेण समम्, उज्जिहानम् = उद्यत्, . बन्धूकबन्धूभवत् = बन्धुजीवकुसुमसमीभवत्, एतत् = निकटतरवर्ति, स्वम् = आत्मानं, रागश्रिया = आरुण्यशोभया, शैशवयौवनीयां-बाल्यतारुण्यसम्बन्धिनी, सन्ध्याम् = सन्धिभावां वेलाम्, आह = द्रूत / / 37 // अनुवादः-इस ( दमयन्ती ) की नीचेकी ओष्ठरेजा इस मुखचन्द्रके साथ उदयको प्राप्त होती हुई बन्धूक पुष्प (दुपहरिया फूल) के समान होकर अपनेको अरुणिमाकी शोभासे बाल्य और यौवनकी सन्ध्या बतलाती है // 37 // टिप्पणी-अधरोष्ठलेखा = अधरचाऽसौ ओष्ठः अधरोष्ठः ( क० धा० ), "ओत्वोष्ठयोः समासे वा" इस वार्तिकसे वैकल्पिक पररूपता, एक पक्षमें वृद्धिसे