________________ नैषधीयचरितं महाकाव्यम् कर "कुरुनादिभ्यो ण्यः" इससे ण्य प्रत्यय होकर "नैषध्यः" ऐसा रूप बनेगा। अभ्यषेचयत् =अभि-उपसर्गपूर्वक णिजन्त "षिच क्षरणे" धातुसे लङ् + तिप् "प्राक् सितादड्व्यवायेऽपि" इससे षत्व हुआ है / इस पद्यमें अतिशयोक्ति अलंकार है // 36 // नलस्य पृष्टा निषधागता गुणान्मिषेण दूतद्विजबन्विचारणाः / निपीय तत्कीतिकथामथाऽनया चिराय तस्थे विमनायमानया / / 37 // अन्वयः-अनया निषधागता दूतद्विजवन्दिचारणाः मिषेण नलस्य गुणान् पृष्टाः अथ तत्कीतिकथां निपीय चिराय विमनायमानया तस्थे // 37 // व्याख्या--अनया = दमयन्त्या, निषधागता = निषधेभ्यः आयाताः, दूतद्विजबन्दिचारणा: = सन्देशहरब्राह्मणस्तुतिपाठकनटाः, मिषेण = व्याजेन, नलस्य = नैषध्यस्य, गुणान् = सौन्दर्यशौर्यादीन्, पृष्टाः = अनुयुक्ताः, अथ = अनन्तरं, तत्कीतिकथां = नलयशोवर्णनं, निपीय = पानं कृत्वा, प्रणयाऽतिशयेन श्रुत्वेति भावः / चिराय% बहकालपर्यन्तं, विमनायमानया - अन्तर्मनायमानया सत्या, तस्थे 3 स्थितम् // 37 // अनुवादः-दमयन्तीने निषध देशसे आये हुए दूत, ब्राह्मण, स्तुतिपाठक और नटोंसे किसी बहानेसे नलके गुणोंको पूछा, तब नलकी कीर्ति-कथाका पान कर वे बहुत समयतक अनमनी-सी हो जाती थीं // 37 // टिप्पणो --अनया = अनुक्त कर्तामें तृतीया। निषधागता = निषधेभ्य आगताः (प० त० ) / दूतद्विजबन्दिचारणाः = दूताश्च द्विजाश्च बन्दिनश्चचारणाश्च ( द्वद्वः ) / यह गोणकर्म है "स्यात्सन्देशहरो दूतः" इति "भरता इत्यपि नटाश्चारणाश्च कुशीलवाः / " इत्यप्यमरः / पृष्टाः = प्रच्छ + क्तः / कर्ममें क्त प्रत्यय / तत्कीतिकथां = तस्य कीर्ति: ( 10 त०), तस्या: कथा, ताम् (ष. त० ) / निपीय = नि+पा+क्त्वा ( ल्यप ) / चिराय = "चिराय चिरगवाय चिरस्याद्याश्चिराऽर्थकाः।" इत्यमरः / यह अव्यय है। विमनायमानया = विगतं मनो यस्याः सा ( बहु ) "दुर्भना विमना अन्तर्मनाः स्यात्" इत्यमरः / विमना इव अाचरतीति विमनायमाना, तया / विमनस् शब्दसे "कर्तुः क्या सलोपत्र" इस गुबग क्यङ प्रत्यय 'स' का लोप, “अकृत्सार्वधातुकयोदोघः' इससे दीर्घत्व और द्वित् होनेसे 'अनुदात्तङित आत्मनेपदम्" इसस आत्मनेपद होकर लटके स्थानमें शानच् + टाप् + टा। तस्थे = स्था धातुसे भावमें लिट् : इस पद्यमें चिन्ता नामक व्यभिचारि भावका उदय होनेसे भावोदय अलङ्कार है / / 37 //