________________ षष्ठः सर्गः समास / संघटय = सं+ घट + क्त्वा ( ल्यप् ) / भृशभीनिवृत्ताः = भृशं भीः ( सुप्सुपा० ) / भृशभिया निवृत्ताः (तृ० त० ) / तद्वर्त्म - नलस्य वर्त्म, तत् ( प० त० ) / अदाम्यन् = दा+ला ( क्रियाऽतिपत्तिमें ) + झिः / अग्रहीप्यन् = ग्रह +ला ( क्रियाऽतिपत्ति में )+ झिः / नलमें ठोकर खाकर नलमें भूतकी शङ्का कर उन्हें मार्ग देकर भयसे भागनेवाली बे स्त्रियां कैसे नलको पकड़ पातीं, यह अभिप्राय है // 27 // संघट्टयन्त्यास्तरसाऽऽत्मभूषाहीराङकुरप्रोतदुकूलहारी / दिशा नितम्बं परिधाप्य तन्व्यास्तत्पापसन्तापमवाप भूपः // 28 // अन्वयः-तरसा संघट्टयन्त्याः तन्व्याः आत्मभूषाहीराकुरप्रोतदुकूलहारी भूपः नितम्ब दिशा परिधाप्य तत्पापसन्तापम् अवाप // 28 // व्याख्या-तरसा - वेगेन, संघट्टयन्त्याः = अभिघ्नन्त्याः, तन्व्याः = कस्याश्चिन्नार्याः, आत्मभूपाहीराऽङ्कुरप्रोतदुकूलहारी = स्वभूषणवज्रकोटिसक्तक्षौमहारी, भूपः = राजा नलः, नितम्बं = तस्याः कटिपश्चाद्भाग, दिशा- काप्ठया, परिधाप्य = आच्छाद्य, दिगम्बरं कृत्वा इति भावः / तत्पापसन्ताप3 वस्त्राऽपहरणकल्मपदुःखम्, अवाप = प्राप्तवान् // 28 // अनुवादः-वेगके कारण ठोकर खानेवाली किसी स्त्रीके अपने भूषण हीरोंकी नोकमें फंसे हुए वस्त्रको हरण करनेवाले राजा नलने उसके नितम्बको, दिगम्बर ( वस्त्ररहित ) कर उस पापसे सन्तापको प्राप्त किया // 28 // टिप्पणी-संघट्टयन्त्याः = सं+ घट्ट +णिच् + ट् ( शतृ )+डीप्+ ङस् / आत्मभूषाहीराऽङ्कुरप्रोतदुकूलहारी = आत्मन: भूषाः (10 त० ), तासु हीराः (स० त०) तेपाम् अङ्कुराः (10 त०), प्रोतं च तद् दुकूलम् (क० धा० ), आत्मभूपाहीराऽकुरेषु प्रोतदुकूलम् ( स० त० ), तत् हरतीति, आत्मभूषाहीराऽङ्कुरप्रोतदुक्ल +ह+णिनिः ( उपपद० )+सुः / परिधाप्य% परि+धा + णिच् + क्त्वा ( ल्यप् ) / तत्पापसन्तापं तेन पापम् ( तृ० त० ), तेन सन्तापः, तम् ( तृ० त० ) / अवाप = अव + आप् + लिट् + तिप् (णल् ) / / 28 // हतः कयाचित् पथि कन्दुकेन संघटय भिन्न: करजः कयापि। कयाचतात: कुचकुङ्कुमेन संभुक्तकल्पः स बभूव ताभिः // 26 //