________________ पामः सर्गः . . 191 टिप्पणी-प्रेयसी =अतिशयेन प्रिया, प्रिय + ईयसुन् + डीप / जितसुधांsशुमुखश्रीः = सुधा अंशुः यस्य सः सुधांशु (बहु०), सुधांशुः मुखम् (आदिः) येषां ते ( बहु० ), सुधांऽशुमुखानां श्रीः ('प० त० ), जिता सुधांशुमुखश्रीः यया सा (बहु०) / चन्द्र आदिकी शोभाको जीतनेवाली, इस व्युत्पत्तिके अनुसार यह कीतिका विशेषण है। मुखस्य श्रीः (10 त०), जितः सुधांऽशुर्यया सा (बहु० ), जितसुधांशुः मुखश्रीः यस्याः सा ( बहु० ) / चन्द्रमाको जीतनेवाली मुखशोभासे युक्त, इस व्युत्पत्तिमें यह स्त्रीका विशेषण है / दिगन्तगता=दिशाम् अन्ताः (10 त०), दिगन्तान् गता (द्वि० त०)। भङ्गिसङ्गमकुरङ्गदगर्थे = भङ्गः अस्याऽस्तीति भङ्गी नाशशीलः, भङ्ग+ इनि+सु / भङ्गी सङ्गमो यस्याः सा भङ्गिसङ्गमा ( बहु०), कुरङ्गस्य इव दृशौ यस्याः सा कुरङ्गक ( व्यधिकरणबहु० ), भङ्गिसङ्गमा चाऽसो कुरङ्गदृक् (कर्म), तस्या अर्थः, तस्मिन् (ष० त०)। कदर्थयति=कुत्सितः अर्थः कदर्षः ( गति०)। "कोः कत्तत्पुरुषेऽचि" इस सूत्रसे 'कु' शब्दके स्थान में कत् आदेश / कदर्थं करोति कदर्थयति, कदर्थ शब्दसे "तत्करोति तदाचष्टे" इससे णिच् होकर लट+तिप् / चन्द्रमा आदिकी श्री( शोभा )को जीतनेवाली जो कीर्ति देशान्तर में जाती हुई भी नहीं छोड़ती है, अर्थात् सर्वत्र व्याप्त होकर रहती है, उस कीतिको भी जिसकी मुखश्री चन्द्रमाको जीतती है परन्तु नाशशील समागमवाली मृगके समान नेत्रोंसे युक्त वैसी सुन्दरी स्त्रीके लिए कौन-सा पुरुष व्यर्थ करता है, यह तात्पर्य है / इस पद्यमें व्यतिरेक अलङ्कार है // 131 // - यान् वरं प्रति परेऽययितारस्तेऽपि यं वयमहो ! स पुनस्थाम् / नैव नः खल मनोरथमात्र, शूर ! पूरय दिशोऽपि यशोसिः // 132 // अन्वयः-(हे राजन् ! ) परे वरं प्रति यान् ( अस्मान् ) अर्थयितारः ते वयम् अपि यं ( वरं ) त्वाम् अर्थयितारः अहो ! सः ( त्वम् ) पुनः नः मनोरथमात्रं नैव पूरय (किन्तु ) हे शूर ! यशोभिः दिशोऽपि पूरय / व्याल्या-(हे राजन् ! ) परे अन्ये जनाः, वरं प्रति - इष्टलाभम् उद्दिश्य, यान् = अस्मान्, अर्थयितार:=याचनशीलाः / ते तादृशाः, वयम् अषि इन्द्रादयो देवा अपि, यं-वरं प्रति, त्वां भवन्तम्, अर्थयितार:= पाचनशीलाः, अहो !=आश्चर्यम् ! सः तादृशस्त्वं, पुनः, नः=अस्माकं, मनोरपमात्रम्-अभिलाषमा, नैव पूरय व परिपूर्ण कुरु, किन्तु हे शूर !=.