SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ 168 नषधीयचरितं महाकाव्यम् टिप्पणी-वीरसेनतनये वीरसेनस्य तनयः, तस्मिन् (प० त०)। मुक्तविशङ्के मुक्ता विशङ्का येन, तस्मिन् ( बहु० ) / कार्यकतवगुरुः कार्येषु कैतवानि ( स० त०), तेषां गुरुः (10 त० ) / वक्रभावविषमां-वक्रश्चाऽसो भावः ( क० धा० ), तेन विषमा, ताम् (तृ० त०)। ऊचे - ब्रून (वच्)+ लिट+त // 98 // पाणिपीडनमहं दमयन्त्याः कामयेमहि महीमिहिकाशो!। : इत्यमत्र कुरु नः स्मरभीति निजितस्मर ! चिरस्य निरस्य // 6 // अन्वयः- हे महीमिहिकांऽशो ! ( वयम् ) दमयन्त्याः पाणिपीडनमहं कामयेमहि / हे निजितस्मर ! स्मरभीति चिरस्य निरस्य अत्र नो दूत्यं कुरु / व्याख्या-हे महीमिहिकांऽशो = भूतलचन्द्रे ! दमयन्त्याः = भैम्याः, पाणिपीडनमहं विवाहोत्सवं, कामयेमहि =अभिलषामः, वयमिति शेषः / हे निजितस्मर-हे वशीकृतकाम ! स्मरभीति-कामभयं, चिरस्य =चिरकालपर्यन्तं, निरस्य=निवार्य, अत्र- पाणिपीडनकृत्ये, नः = अस्माकं, दूत्यं = दूतकर्म, कुरु=विधेहि / अनुवाद-हे भूतलचन्द्र ! हम लोग दमयन्तीके विवाहके उत्सवकी कामना करते हैं। हे कामदेवको जीतनेवाले ( नल ) ! कामदेवके भयको चिरकालपर्यन्त निवारण कर इस विवाहके कार्य में आप हम लोगोंके दूतका कार्य करें। टिप्पणी-महीमिहिकांऽशो= मिहिका अंशुर्यस्य सः ( बहु० ) "प्रालेयो सिहिका" इत्यमरः / मह्यां मिहिकांशुः ( स० त० ); तत्सम्बुद्धी / पाणिपीडनमहं-पाणेपीडनम् (ष० त०)। "तथा परिणयोद्वाहोपयामाः पाणिपीडनम्" इत्यमरः / पाणिपीडनम् एव महः, तम् ( रूपक.) / कामयेमहि -कम् + णि+विधिलिङ्+महिङ / निजितस्मर=निजितः स्मरो येन, तत्सम्बुद्धी ( बहु०) / स्मरभीति-स्मरात् भीतिः, ताम् (10 त०) चिरस्य"चिराय चिररात्राय चिरस्याद्याचिराऽर्थकाः" इत्यमरः / निरस्य=निर्+अस्+ क्त्वा ( ल्यप् ) / दूत्यं - दूतस्य कर्म, दूत शब्दसे “दूतस्य भावकर्मणी" इस सूत्रसे यत् प्रत्यय / कुरु = कृ+लोट् + सिप् // 99 // . आसते शतमधिक्षिति भूपास्तोयराशिरसि ते खलु कूपाः। कि पहा विवि न जापति ते ते ? भास्वतस्तु कतमस्तुलयाऽऽस्ते ? // 10 // अन्वयः-(हे नल !) अधिक्षिति शतं भूपा आसते / त्वं तोयराशिः असि;
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy