________________ नैषधीयचरितं महाकाव्यम् एक दुर्गका आश्रय करके नगरमें रहे। अरीणां दुर्गाणि (प० त०) / तेषां लुण्ठनं, तस्मिन् (ष० त०)। "लुठि स्तेये" धातुसे ल्युट प्रत्यय होकर "लुण्ठन" पद बनता है। अर्गलदीर्घपीनता = दीर्घ च तत्पीनम् (क० धा०)। तस्य भावः, दीर्घपीन+तल+टाप / अर्गलस्य दीर्घपीनता (ष० त०)। "तद्विष्कम्भो गलं न ना।" इत्यमरः। गृहीता - ग्रह+क्त+टाप् / ध्रुवम् = यह उत्प्रेक्षावाचक शब्द है। उर:श्रिया = उरसः श्रीः, तया (प० त.)। गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता = स्फुरच्च तत्कपाटम् (क० धा० ) / गोपुरे स्फुरत्कपाटम् ( स० त०) / "पुरद्वारं तु गोपुरम्" इत्यमरः / दुःखेन धर्षितुं शक्यं दुर्धर्ष, दुर्+धृष् +खल् / तिरःप्रसरतीति तत्छीलं तिरःप्रसारि, तिरस्+प्र+स+णिनि दुर्धषं च तत् तिरःप्रसारि ( क. धा० ), तस्य भावः, दुर्धर्षतिरः प्रसारिन् + तल+टापु / गोपुरस्फरत्कपाटस्य दुर्धर्षतिरःप्रसारिता (10 त०) / इस पद्यमें दो उत्प्रेक्षाओंकी निरपेक्षतासे स्थिति होनेसे संसृष्टि अलङ्कार है // 22 // स्वकेलिलेशस्मितनिजितेन्दुनः निजांऽशक्तजितपद्मसम्पदः / अतद्वयोजित्वरसुन्दराऽन्तरे न तन्मुखस्य प्रतिमा चराचरे // 23 // . अन्वयः-स्वकेलिलेशस्मितनिजितेन्दुनः निजांऽशदृक्तजितपद्मसम्पदः तन्मुखस्य प्रतिमा अतद्वयीजित्वरसुन्दराऽन्तरे चराऽचरे न // 23 // व्याख्या-स्वकेलिलेशस्मितनिजितेन्दुनः = आत्मक्रीडालवमन्दहास्यविजितचन्द्रस्य, निजाऽशदृक्तजितपद्मसम्पदः = स्वभागनेत्रभत्सितकमलश्रियः, तन्मुखस्य% नलाननस्य, प्रतिमा = उपमा, अतवयीजित्वरसुन्दराऽन्तरे = चन्द्रपद्मजेतृरुचिरपदार्थरहिते, चराऽचरे = जङ्गमस्थावरात्मके जगति, न=न अवतंत // 23 // अनुवाद:-अपनी क्रीडाके लेशभूत मन्दहास्यसे चन्द्रको जीतनेवाले और अपने अंशभूत नेत्रोंसे कमलोंकी शोभाकी भर्त्सना करन्वाले नलमुखकी उपमा चन्द्र और कमलको जीतनेवाले सुन्दर पदार्थसे रहित चराचर ( जगत् ) में नहीं थी / / 23 // टिप्पणी-स्वकेलिलेशस्मितनिजितेन्दुनः = स्वस्य केलि: (10 त०)। तस्याः लेशः ( ष० त० ) / स्वकेलिलेशश्च तत् स्मितम् ( क० धा०) / “ईषद्विवासिनयनं स्मितं स्यात्स्पन्दिता जरम्" साहित्यदर्पण-( 3-221 ) की ऐसी उक्तिके अनुसार जिस हास्यमें नेत्र कुछ विकसित होते हैं और ओष्ठ हिलता है उसे "स्मित" कहते हैं / निजित इन्दुः येन तत् ( बहु० ) / स्वकेलिलेशस्मितेन