SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 68 नैषधीयचरितं महाकाव्यम् टिप्पणी-स्मररिपोः स्मरस्य रिपुः, तस्य (प० त०)। रोपशिखी= रोप एव शिखी ( रूपक० ) / “पत्नी रोपं इषुर्द्वयोः" इत्यमरः / अनिर्वृतः= न निर्वृतः ( न०) / त्वदिषून् तव इषवः, तान् (10 त०)। इस पद्यमें है // 87 // विधिरनङ्गमभेषमवेक्य ते जनमनः खल लक्ष्यमकल्पयत् / अपि स बञमदास्यत चेत्तवा स्वदिषुभिर्व्यदलिष्यवसावपि // 88 // अन्वयः-(हे काम ! ) विधिः अनङ्गम् अभेद्यम् अवेक्ष्य जनमनः ते लक्ष्यम् अकल्पयत् / स वज्रम् अदास्यत चेत्, तदा त्वदिषुभिः असो अपि व्यदलिष्यत् / - व्याख्या-(हे काम ! ) विधिः=ब्रह्मदेवः, अनङ्गम् = अवयवरहितम्, "अनंशम्" इति पाठेऽपि अयमेवाऽर्थः / अत एव अभेद्य=भेत्तुमशक्यम्, अवेक्ष्य =विचार्य, जनमनः लोकचित्तं, ते=तव, लक्ष्यं =वेध्यम्, अकल्पयत् - व्यरचयत् / एतद्वपरीत्येन-सः=विधिः, वज्रकुलिशं, हीरकं वा, तव लक्ष्यरूप इति शेषः / अदास्यत चेत् व्यतरिष्यत् यदि, तदा तर्हि, स्वदिभिः त्वदवाणरूपः पुष्पः, असो अपिवज्रः अपि, व्यदलिष्यत= विशीर्णोऽभविष्यत् / अत उचितरूपं विधिविधानमिति भावः / . अनुवाद-(हे काम ! ) ब्रह्माजीने अनङ्ग ( अवयवरहित ) अत एव अभेदनीय ऐसा विचारकर लोकोंके मनको तुम्हारा लक्ष्य (निशाना) बना डाला / ऐसा न करके वे (ब्रह्माजी) वजको भी तुम्हारा लक्ष्य बना देते तो तुम्हारे बाणोंसे वह भी विदीर्ण हो जाता। टिप्पणी-अनङ्गम् - अविद्यमानम् अङ्गम् ( अवयवः ) यस्य तत् ( नन्तत्पु०)। अभेद्यंन भेयं, तत् (न)। अवेक्ष्यअव + ईक्ष+ क्त्वा ( ल्यप् ) / जनमनः जनस्य मनः, तत् (10 त०)। नैयायिकोंने मनको निरवयव द्रव्य माना है। अकल्पयत् = कृप् + णिच् + लह+ तिप् / अदास्यत=दा+लङ्+त / व्यदलिष्यत् = वि+दल+णिच + ल+तिप् / दोनों ही स्थलमें "लिङ निमित्ते लुङ् क्रियाऽतिपत्तो" इस सूत्रसे क्रियातिपत्तिमें लङ् / त्वदिषुभिः तव इषवः, तैः (10 त० ) // 88 // . अपि विधिः कुसुमानि तवाऽऽशगान् स्मर ! विधाय न निवृतिमाप्तवान् / अवित पच हि ते स नियम्य तान् तदपि तर्पत ! जारितं जगत् // 86 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy