________________ नैषधीयचरितं महाकाव्यम् ___ अन्वयः-हे स्मर ! अपरनिर्जरसेविता दुगुपहत्यपमृत्युविरूपताः शमयते / भवन्तम् उपासितुः अतिशयाऽऽन्ध्यवपुःक्षतिपाण्डुताः भवन्ति / - व्याल्या हे स्मर हे कामदेव ! अपरनिर्जरसेविता = अन्यदेवतासेवको जनः, दुगुपहत्यपमृत्युविरूपता:-अन्धताऽकालमरणकुरूपताः, शमयतेनिवर्तयति / भवन्तं =त्वाम्, उपासितुः=उपासकस्य जनस्य तु, अतिशयाऽऽ. ध्यवपुःक्षतिपाण्डुता: अत्यर्थाऽन्धत्वशरीरविपत्तिवैवानि, भवन्ति = जायन्ते / अनुवाद-हे कामदेव ! अन्य देवोंकी सेवा करनेवाले अन्धापन, अकालमरण और कुरूपताको दूर करते हैं / तुम्हारी सेवा करनेवालोंको तो अतिशय अन्धता, शरीरकी विपत्ति और विवर्णता होती है / टिप्पणी-अपरनिर्जरसेविता=अपरे च ते निर्जराः ( क० धा० ), तेषां सेविता (10 त० ) / दुगुपहत्यपमृत्युविरूपता:-दृशोः उपहतिः (10 त० ), विरूपस्य भावः, विरूप+तल+टाप, दृगुपहतिश्च अपमृत्युश्च विरूपता च ( द्वन्द्वः ), ताः / शमयते="शमु उपशमे" धातुसे "णिचश्च" इस सूत्रसे आत्मनेपद लट् +त, "मितां ह्रस्वः" इससे ह्रस्व / भवन्तम् = "उपासितुः" इस तृन्नन्त पदके योगमें कर्ममें प्राप्त षष्ठीका "न लोकाऽव्ययनिष्ठाखलर्थतनाम्" इससे निषेध / उपासिंतुः= उपास्त इति उपासिता, तस्य उप+आस्+तृन् + ङस् / अतिशयाऽऽन्ध्यवपुःक्षतिपाण्डुताः=अन्धस्य भावः आन्ध्यम्, अन्ध+ ध्यञ्, अतिशयं यथा तथा आन्ध्यम् ( सुप्सुपा० ), वपुषः क्षतिः (10 त०), पाण्डोर्भावः, पाण्डु+तल् +टाप, अतिशयाऽऽन्ध्यं च वपुःक्षतिश्च पाण्डुता च ( द्वन्द्व ), ताः / और देवताओंकी उपासनासे कहाँ तो अन्धता आदि दूर होती है, तुम्हारी सेवा करनेवालोंकी कहीं अत्यन्त अन्धता आदि होती हैं, इस प्रकार विरूप पदार्थों की संघटना होनेसे विषम अलङ्कार है // 85 // स्मर ! नृशंसतमस्त्वमतो विधिः सुमनसः कृतवान् भवदायुधम् / यदि धनुदृढमाशुगमायसं तव सृजेत् प्रलयं त्रिजगद् व्रजेत् // 86 / / अन्वयः-हे स्मर ! त्वं नृशंसतमः अतः विधिः सुमनसः भवदायुधं कृतवान् / तव दृढं धनुः, आयसम् आशुगं च सृजेत् यदि त्रिजगत् प्रलयं व्रजेत् / व्याल्या हे स्मर=हे काम ! त्वं भवान्, नृशंसतमः=घातुकतमः, अतः = अस्मात् कारणात्, विधि:=ब्रह्मदेवः, सुमनसः पुष्पाणि, भवदायुधं=