________________ चतुर्षः सर्गः . जरा नामकी राक्षसीने जरासन्धके शरीरके दो भागोंको जोड़ दिया, ऐसी कथा महाभारतमें है // 69 // वद विधुन्तुदमालि! मदीरितस्त्वजसि कि द्विजराजधिया रिपुम् ? किमु दिवं पुनरेति यदीदृशः प्रतित एष निषेव्य हि वारुणीम् // 70 // अन्वयः-हे आलि ! मदीरितः विधुन्तुदं वद / रिपुं द्विजराजधिया त्यजसि किम् ? यत् एषः वारुणी निषेव्य ईदशः पतितः पुनः दिवम् एति किमु ? ___ व्याख्या-हे आलि=हे सखि ! मदीरितः=मद्वचनः, विधुन्तुदं राहुं, वद = ब्रूहि, रिपुंशत्रू. चन्द्रमित्यर्थः / द्विजराजधिया=चन्द्रबुद्धघा, ब्राह्मणश्रेष्ठबुद्धया वा, त्यजसि कि मुञ्चसि किमु ? यत् =यस्मात्कारणात्, एषःचन्द्रः, वारुणीं=प्रतीची ( दिशम् ) सुरां च, निषेव्य गत्वा, पीत्वा च / ईदृशः - एतादृशः, पतितः = च्युतः महापातकयुक्तश्च, पुनः= भूयः, दिवम् = अन्तरिक्षं स्वर्ग च, एति किमुआगच्छति किम् ? अनुवाद-हे सखि ! मेरे वचनोंसे तुम राहुको कहो-तुम शत्रु चन्द्रको चन्द्रबुद्धिसे वा “यह श्रेष्ठ ब्राह्मण है" ऐसी बुद्धिसे छोड़ते हो क्या ? जिस कारण. है कि यह चन्द्र वारुणी पश्चिम दिशाको जाकर और मदिराको पीकर ऐसा पतित ( च्युत ) और महापातकवाला होकर फिर आकाश और स्वर्गको आता है क्या ? - टिप्पणी-मदीरितः- मम ईरितानि (10 त० ) / द्विजराजधियाद्विजानां राजा द्विजराजः (10 त० ), तस्य धीस्तया ( 10 त०)। वारुणींवरुणस्येयं वारुणी, ताम्, वरुण+डीप् +अम् / "वारुणी गन्धदूर्वायां प्रतीचीसुरयोरपि" इति विश्वः / निषेव्य =नि+से+क्त्वा ( ल्यप् ) / यह चन्द्र पश्चिम दिशाको जाकर वा मदिराको पीकर पतित हो गया, ऐसा पुरुष क्या फिर स्वर्गको आता है ? पतितको न ऊर्ध्वगति न स्वर्गगति ही प्राप्त होती है, इसलिए ऐसे पतितको मारनेमें दोष कैसे होगा? यह भाव है / पञ्च महापातकोंमें एक महापातक ब्राह्मणका सुरापान भी है / / 70 // दहति कण्ठमयं खल तेन कि गरुडवत् द्विजवासनयोजिमतः ? / प्रकृतिरस्य विधुन्तुद ! वाहिका मयि निरागसि का वद विप्रता? // 71 // अन्वयः-हे विधुन्तुद ! अयं द्विजवासनया गरुडवत् ते कण्ठं दहति खलु / तेन उन्मितः किम् ? अस्य विप्रता का? वद / ( तथा हि ) अस्य प्रकृतिः निरागसि मयि दाहिका।