SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः अनुवाद-दमयन्तीके वक्षःस्थल में रखे गये दो कमलोंने सन्तापसे सिकुड़कर दमयन्तीको “तुम्हारे दो पयोधर इसी प्रकारसे प्रिय के हाथके ग्रहणको प्राप्त करेंगे, क्यों ग्लानियुक्त हो रहे हैं ?" मानो ऐसा वचन कहा। टिप्पणी-नीरजे =नीर + जन् +ड ( उपपद०)+औ। दवथुकुड्मलनेन=दवनं दवथु , "(टु) दु उपतापे" इस धातुसे टिव होनेसे "ट्वितोऽथुच्" इस सूत्रसे अथुच् प्रत्यय / दवथुना कुड्मलनं, तेन ( तृ० त० ) / पृथुस्तनीं= पृथु स्तनो यस्याः सा, ताम् ( बहु० ). पृथुस्तन + ङीप् / स्तनयुगं-स्तनयो. र्युगम् (10 त० ) / प्रियकरग्रहं =प्रियस्य करः ( 10 त० ), तेन ग्रहः, तम् तृ० त० ) / अवाप्स्यति =अव+आप+लट् + तिप् / ताम्यति = तम+ लट्+तिप् / इस पद्यमें प्रतीयमानोत्प्रेक्षा अलङ्कार है // 30 // त्वदितरो न हृदाऽपि मया धृतः पतिरितीव नलं हृदयेशयम् / स्मरहवि जि बोधयति स्म सा विरहपाण्डुतया निजशुद्धताम् // 31 // अन्वयः-सा हृदयेशयं नलं "त्वदितरः पतिः मया हृदा अपि न धृतः" इति इव निजशुद्धतां विरहपाण्डुतया स्मरहविर्भुजि बोधयति स्म / / व्याख्या-सा=दमयन्ती, हदयेशयं = चित्तस्थितं, नलं=नैषधं, त्वदितरः= भवद्भिन्नः, पतिः=स्वामी, मया = दमयन्त्या, हृदा अपि चित्तेन अपि, किमुत बाह्येन्द्रियेणेति भावः, न धृतः = न चिन्तितः, इति=इत्थम्, इव निजशुद्धतां=स्वनिर्दोषतां पाण्डुत्वं च, विरहपाण्डुतया=वियोगपाण्डुरत्व. व्याजेन, स्मरहविर्भुजि-कामाऽनले, बोधयति स्म-बोधितवती, मदनाsनलनिमग्ना भैमी अग्निदिव्येन सीता राममिव नलं स्वशुद्धि बोधयामासेवेति भावः / - अनुवाद-दमयन्तीने अपने हृदय में स्थित नलको "आपसे भिन्न पतिको मैंने मनसे भी चिन्तन नहीं किया" इस प्रकार अपनी निर्दोषता वा पाण्डुरता(पीलापन )को वियोगसे पाण्डुभाव होनेसे कामरूप अग्निमें जताया। टिप्पणी-हृदयेशयं = हृदये शेते इति हृदयेशयः, तम् ( हृदय + शी+ खश् + अम् ) / त्वदितरः त्वत् इतरः ( 50 त० ) / निजशुद्धतां=शुद्धस्य भावः / शुद्ध+तल +टाप् / निजस्य शुद्धता, ताम् ( 10 त० ) / विरहपाण्डुतया-पाण्डोर्भावः, पाण्डु+तल् + टाप, विरहेण पाण्डुता, तया (तृ० त०)। स्मरहविर्भुजि = स्मर एव हविर्भुक्, तस्मिन् ( रूपक० ) / इस पद्यमें उत्प्रेक्षा और रूपककी संसृष्टि है // 31 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy