________________ नैषधीयचरितं महाकाव्यम् पुष्पको धनुष और उत्तम मन होनेसे और फूल होनेसे दमयन्तीके कर्णमार्ग में प्राप्त अथवा कानतक खींचे गये नलको बाण बनाकर दमयन्तीको शीघ्र जीत लिया ( दमयन्तीको नलमें आसक्त बनाया)। टिप्पणी-सुरभि ='सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभिः स्मृतः' इति विश्वः / यशःकुसुमं - यश एव कुसुमं, तत ( रूपक० ) / सुमनस्तया शोभनं मनों यस्य स सुमनः ( बहु० ), सुमनसो भावः सुमनस्ता, तया, सुमनस्+ चल+टाप+टा / दूसरे पक्षमें--सुमनसो भावः, "स्त्रियः सुमनसः पुष्पं प्रसून कुसुमं सुमम्" इत्यमरः / श्रुतिपथोपगतं = श्रुत्योः पन्थाः श्रुतिपथः, (10 त०), समासान्त अप्रत्यय श्रुतिपथम् उपगतः, तम् ( द्वि० त०)। विधाय= वि+धा+क्त्वा (ल्यप् ) / जिगाय =जि+लिट् + तिप् / 'सन्लिटोर्जे:' इससे कुत्व / इस पद्यमें रूपक अलङ्कार है। द्रुतविलम्बित छन्द है, उसका लक्षण है-'द्रुतविलम्बितमाह नभी भरौं' // 1 // बदतनुज्वरभाक् तनुते स्म सा प्रियकयासरसोरसमज्जनम् / सपदि तस्य चिराऽन्तरतापिनी परिणतिविषमा समपद्यत // 2 // अन्वयः-सा अतनुज्वरभाक ( सती) यत् प्रियकथासरसीरसमज्जनं तनुते स्म / ( तदा ) तस्य सपदि चिराऽन्तरतापिनी विषमा परिणतिः समपद्यत / व्याख्या-सा= दमयन्ती, अतनुज्वरभाक् = कामज्वरयुक्ता, अधिकज्वरयुक्ता ( सती ), यत् प्रियकथासरसीरसमज्जनं नलकथाकासारजलस्नानं, तनुते स्म-चकार / ((तदा) तस्य-मज्जनस्य, सपदि-तत्क्षणं, चिराऽन्तरजापिनी=दीर्घसमयाऽभ्यन्तरतापकारिणी, विषमा=उद्दीपनस्वरूपा, परिणतिः -परिपाकः, समपद्यत=सजाता। अनुवाद-दमयन्तीने कामज्वरसे युक्त होकर जो प्रिय( नल )के कथा रूप तालाबमें स्नान किया, उस समय उस स्नानका उसी क्षण बहुत समयतक मनको सन्तप्त करनेवाला विषम परिणाम उत्पन्न हुआ। टिप्पणी-अतनुज्वरभाक्-अविद्यमाना तनुः ( शरीरम् ) यस्य सः अतनुः ( नन्-बहु०), अतनु अर्थात् अनङ्ग, कामदेव / अतनोः ज्वरः (10 त०)। तम् भजतीति, अतनुज्वर+भज् +ण्विः ( उपपद०)। दूसरे पक्षमें-न तनुः अतनुः ( नन्० ), तनु=थोड़ा, अतनुश्चाऽसौ ज्वरः ( क० धा० ) / प्रियकथा. सरसीरसमज्जनं प्रियस्य कथा (ष० त०), सा एव सरसी (रूपक०), तस्य रसः, उस्यां मज्जनं, तत् (स० त०)। चिराऽन्तरतापिनी अन्तरं तापयतीति अन्तर