SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 112 नैषधीयचरितं महाकाव्यम् कथितमपि नरेन्नः शंसयामास हंसं किमिति किमिति पृच्छन् माषितं स प्रियायाः। अधिगतमतिवेलानन्दमाकिमत्तः स्वयमपि शतकृत्वस्तत्तथाऽन्याचचक्षे // 135 // अन्वयः-स नरेन्द्रः कथितम् अपि प्रियाया भाषितं किमिति किमिति पृच्छन् हंसं शंसयामास / ( किञ्च ) अतिवेलानन्दमा-कमत्तः ( सन् ) अधिगतं तत् स्वयम् अपि शतकृत्वः अन्वाचचक्षे / / 135 // व्याख्या-स:=पूर्वोक्तः, नरेन्द्रः - राजा नलः, कथितम् अपि = उक्तम् अपि, प्रियायाः= दयितायाः, दमयन्त्या इत्यर्थः / भाषितं = वचनं, किमिति किमिति कीदृक् कीदृक् इति, पृच्छन् = अनुयुञ्जानः सन्, हंसं राजहंस, शंसयामास = पुनः आख्यापयामास / (किञ्च ) अतिवेलाऽऽनन्दमार्दीकमत्तःअत्यन्तप्रमोदद्राक्षामदयुक्तः ( सन् ), अधिगतं सम्यग्गृहीतं, तत्-हंसप्रतिपादितं दमयन्तीभाषितं, स्वयम् अपि आत्मना अपि, शतकृत्व:-शतवारम्, अन्वाचचक्षे= अनूदितवान्, मत्तोऽपि उक्तमेव वचनं भूयो भूयो वक्तीति भावः / / 135 / / ___ अनुवाद-राजा नलके हंससे कहे गये भी दमयन्तीके वचनको कैसा? कैसा? ऐसा पूछकर हंससे फिर कहलवाया / अत्यन्त आनन्दस्वरूप द्राक्षामद्यसे मत्त होकर सुने गये, हंससे प्रतिपादित दमयन्तीके वचनका स्वयं भी सैकड़ों बार अनुवाद किया // 135 // टिप्पणी-नरेन्द्र:=नराणाम् इन्द्रः (ष० त०)। पृच्छन् =प्रच्छ+लट् ( शतृ )+ सु / हंसम्शं स धातुके शब्दकर्मक होनेसे णिच्के न होनेपर क. संज्ञक हंससे णिच् होनेपर “गतिबुद्धिप्रत्यवसानार्थशब्दकर्माऽकर्मकाणामणि कर्ता स णो" इससे कर्मसंज्ञक होकर द्वितीया / शंसयामास=शंस+णि+लिट् + तिप् / अतिवेलाऽऽनन्दमा-कमत्तः=अतिवेलश्वासो आनन्दः (क० धा० ) / इससे अण, आदिवृद्धि / अतिवेलाऽऽनन्द एव मार्दीकं ( रूपक० ), तेन मत्तः (तृ० त०) / शतकृत्वः-शतवारम्, शत शब्दसे "संख्यायाः क्रियाऽऽभ्यावृत्तिगणने कृत्वसुच्" इस सूत्रसे कृत्वसुच् प्रत्यय / अन्वाचचक्षे=अनु +आ+ चक्षि+लिट् + त / इस पथमें रूपक अलङ्कार और मालिनी छन्द है। 135 /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy