________________ प्रथमः सर्ग: 17 इस प्रकारसे उत्प्रेक्षा और पर्यायोक्त इन दोनों अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 11 // सितांऽशुवर्णयति स्म तद्गुणैर्महाऽसिवेम्नः सहकृत्वरी बहुम् / विगङ्गनाऽङ्गाभरणं रणाऽङ्गणे यश:पटं तद्भटचातुरो तुरी // 12 // अन्वयः-तद्भटचातुरी तुरी महाऽसिवेम्नः सहकत्वरी रणाऽङ्गणे सितांs. शुवर्णः दिगङ्गनाऽङ्गाभरणं बहुं यशःपटं वयति स्म // 12 // व्याख्या-तद्भटचातुरी = नलयोद्धचतुरता, तुरी = सूत्रवेष्टननलिका, महाऽसिवेम्नः = विशालखड्गवायदण्डस्य, सहकृत्वरी = सहकारिणा ( सती ), रणाऽङ्गगे-युद्धाऽजिरे, सिताऽशुवर्गः = चन्द्रवर्णैः, शुक्लवर्णरित्यर्थः / तदगुणः = नलशोर्यादिगुणैरेव तन्तुभिः, दिगङ्गनाऽङ्गाभरणं = दिशानार्यवयवभूषणं बहुं = प्रचुरं, यशःपटं = कीर्तिवस्त्रं, वयति स्म = निर्मितवती // 12 // अनुवादः-लके योद्धाओंकी चतुरता-रूप तांतीने उनके बड़ेसे तलवाररूप वायदण्डके सहारे युद्ध के प्राङ्गगमें चन्द्रसदृश सफेद रूप नल की शुरता आदिगुणरूप गुणों (तन्तुओं) से दिशा-रूप स्त्रियोंके अङ्गोंके भूषण-स्वरूप प्रचुर कीर्तिरूप वस्त्रको बुना / / 12 / / टिप्पणी-तद्भटचातुरी = तस्य भटा: (ष० त०), "भटा योधाश्च योद्धारः इत्यमरः / चतुरस्य भावाश्चातुरी "चतुर" शब्दसे "गुणवचनब्राह्मणादिभ्यः कर्मणि च" इस सूत्रसे भाव और कर्मके अर्थ में व्यञ् प्रत्यय होकर "षप्रत्ययस्य' इस सूत्रसे प्रत्ययके आदिमें स्थित मूर्धन्य षकारका लोप होकर "हलस्तद्धितस्य" इससे यकारका लोप हुआ है। "षिद्गौरादिभ्यश्च" इससे ङीष् प्रत्यय / तद्भटानां चातुरी (ष० त०) / महाऽसिवेम्नः = महांश्चाऽसो असिः = महाऽसिः, "सन्महत्परमोत्कृष्टाः पूज्यमानः" इससे समास (क० धा० ) हुआ है / महाऽसिरेव वेमा, तस्य ( रूपक० ) / "पुंसि वेमा वायदण्डः" इत्यमरः / सहकृत्वरी = सह कृतवती, सह-उपपदपूर्वक 'कृ' धातुसे "सहे च" इस सूत्रसे क्वनिप् प्रत्यय और अनुबन्धका लोप होकर "ह्रस्वस्य पिति कृति तुक्" इस सूत्रसे तुक आगम और स्त्रीत्वविवक्षामें “वनो र च" इस सुत्रसे डीप् प्रत्यय होकर अन्त्य 'न' के स्थानमें 'र' आदेश हुआ है। रणाऽङ्गणे = रणस्य अङ्गणं, तस्मिन् (ष० त०) / “अङ्गणं चत्वराऽजिरे" इत्यमरः / सितांऽशुवर्णैः = सिता अंशवो यस्य स सितांऽशुः ( बह०)। सितांऽशोरिव वर्गों येषां ते, तः ( व्यधिकरण-बहु०)। तद्गुणः = तस्य गुणाः तः (10 त०) 2 ने० प्र०