________________ तृतीयः सर्गः 91 अकाण्डे =न काण्डः ( नन्० ), तस्मिन् / उपेत्य उप+आ+इण् + क्त्वा (ल्यप् ) / हसति = हस् + लट्+तिप् / अहेतोः=न हेतुः, तस्मात् (नन्०)। यान्ती=या + लट् ( शतृ ) + ङीप् + अम् / प्रतिवक्ति प्रति+वच् + तिप् / यह सब उन्मादका कार्य है / / 112 // भवद्वियोगान् मिदुरातिधारायमस्वसुर्मज्जति निःशरण्यः / मूर्छामयद्वीपमहाऽऽनध्यपके हा! हा! महीभृद्भटकुजरोऽयम् // 113 // - अन्वयः-(हे भैमि ! ) भवद्वियोगात् भिदुरातिधारायमस्वसुः मूर्छामय. द्वीपमहाऽन्ध्यपके अयं महीभृद्भटकुञ्जरः निःशरण्यः ( सन् ) मज्जति / हा! हा ! // 113 // व्याख्या-अथ मूर्छाऽवस्थामाह-भवदिति / भवद्वियोगात् त्वद्विरहात हेतोः, भिदुराऽऽतिधारायमस्वसुः = अविच्छिन्नदुःखपरम्परायमुनायाः, मूर्छामय. द्वीपमहाऽऽन्ध्यपके मूर्छारूपजलमध्यस्थानमहामोहकर्दमे, अयम् =एषः, महीभृद्भटकुञ्जरः राजवीरकरी, निःशरण्यः=निरवलम्बः सन्, मज्जति= अडति / हो ! हा! इति खेदाऽतिशयः // 113 // अनुवाद-(हे राजकुमारी !) आपके वियोगसे अविच्छिन्नदुःखधारारूप यमुनाके मुर्छारूप द्वीपके महामोहरूप कीचड़में पड़कर ये वीर राजा नल, हाथी के समान अवलम्बनहीन होकर डूब रहे हैं, हाय ! हाय ! // 113 / / टिप्पणी-भवद्वियोगात् =भवत्या वियोगः, तस्मात् (10 त०), "सर्व. नाम्नो वृत्तिमात्रे पुंवद्भावः' इस नियमसे पुंवद्भाव, हेतुमें पञ्चमी / भिदुराति- .. धारायमस्वसुः- आर्तर्धारा (10 त० ) / नारायणी टीकामें "भिदुरा" के स्थानमें "छिदुरा" ऐसा पाठ है, ( "अच्छिदुरा" का अर्थ हुआ निरन्तर / ) भिदुरा चाऽसो आतिधारा ( क० धा० ) / यमस्य स्वसा ( 10 त० ) / भिदुरातिधारा एव यमस्वसा, तस्याः (रूपक०)। मूर्छामयद्वीपमहाऽऽन्ध्यपके मूर्छा एव मूर्छामयम्, मूर्छा + मयट ( स्वरूप अर्थमें ) / मूर्छामयं च तद् द्वीपम् ( क० धा० ) / अन्धस्य भावः आन्ध्यम् ( अन्ध + ध्यन् ) / महच्च तत् आन्ध्यम् ( क० धा० ) / मूर्छामयद्वीपे महाऽऽन्ध्यं ( स० त० ), तदेव पकं, तस्मिन् ( रूपक० ) / महीभृद्भटकुञ्जरः=महीं बिभर्तीति महीभृत्, मही + भृ+ क्विप् ( उपपद०)। स चाऽसौ भटः (क० धा० ) / स एव कुञ्जरः ( रूपक० ) / निःशरण्यः=निर्गतः शरण्यो यस्मात् सः ( बहु० ) / मज्जति