________________ मेवधीयचरितं महाकाव्यम् मुम् आगम / सिद्धाश्च ते अगदङ्काराः (क० धा०), तेषां चयः, तस्मिन् (10 त० ) / निदानमौनात् = निदानस्य मौनं तस्मात् (प० त०), हेतुमें पञ्चमी / अपत्रपिष्णो: अपनपते तच्छील: अपत्रपिष्णुः, तस्य, अप+पूष्+ इष्णुच् / “लज्जाशीलोऽपत्रपिष्णुः" इत्यमरः / साङ्क्रामिकी=सक्रमात् आगता, संक्रम शब्दसे "अध्यात्मादेष्ठनिष्यते" इससे ठञ् ( इक ) प्रत्यय और "अनुशतिकादीनां च" इससे उभयपदवृद्धि / रुजा="स्त्रीरुग्रुजा चोपतापरोगव्याधिगदामयाः" इत्यमरः। संसर्गसे उत्पन्न रोगको "सांक्रामिक" कहते हैं, जैसे कि "अक्षिरोगो ज्वरः कुष्ठं तथाऽपस्मार एव च / सहभुक्त्यादिसम्बन्धात्सङ्क्रामन्ति नरान्नरम् // " अर्थात् नेत्ररोग, ज्वर (बुखार), कुष्ठ (कोढ़); अपस्मार (मिरगी) ये रोग सहभोज आदि सम्बन्धसे एक मनुष्यसे दूसरे मनुष्य के पास संक्रान्त होते हैं / अविशत् = विश+लङ् + तिप् / / 111 // बिभेति रुष्टाऽसि किलेत्यकस्मात्स त्वां किलोपेत्य हसत्यकाण्डे / यान्तीमिव स्वामनुयात्यहेतोरक्तस्त्वयेव प्रतिवक्ति मोघम् // 112 // अन्वयः-सः अकस्मात् रुष्टा असि इति बिभेति, अकाण्डे उपेत्य किल हसति, अहेतोः यान्तीम् इव त्वम् अनुयाति, त्वया उक्त इव मोघं प्रतिवक्ति / / 112 // ___ व्याख्या-अथ उन्मादाऽवस्थामाह--बिभेतीति / (हे भैमि ! ) सः= नलः, अकस्मात् =अकाण्डे, रुष्टा-कुपिता, असि = भवसि, त्वमिति शेषः / इति= सम्भाव्य, बिभेति= त्रस्यति / अकाण्डे =अनवसरे, उपेत्य प्राप्य, किल = इव, त्वामिति शेषः / हसति हास्यं करोति / अहेतोः= अकारणात्, यान्तीम् इव = गच्छन्तीम् इव, त्वांभवतीम्, अनुयाति = अनुसरति, त्वया भवत्या. उक्त इव = सम्भाषित इव, मोघं =निष्फलं, प्रतिवक्ति प्रत्युत्तरयति / अयं सर्वोऽप्युन्मादाऽनुभावः // 112 // अनुवाद-(हे राजकुमारी ! ) वे (नल) अकस्मात् आप कुपित हैं, ऐसा समझकर डर जाते हैं / अनवसरमें ही आप प्राप्त हो गयी हैं, ऐसा विचार कर हंसते हैं। बिना कारणके ही आप जा रहीं हैं, ऐसा समझकर अनुसरण करते हैं और वे ( नल ) आपसे भाषित-से होकर उत्तर देते हैं // 112 // टिप्पणी-रुष्टा=रुष्+क्त+टाप् + सु / बिभेति=भी + लट् + तिप् /