________________ 14 नेषधीयचरितं महाकाव्यम् ( शतृ० ) / अङ्कताम् = अङ्कस्य भावः अङ्कता, ताम्, अङ्क+ तल +टाप् / "कलङ्काऽङ्को लाञ्छनं च" इत्यमरः / दधाति="डुधाञ् धारणपोषणयोः" इस जुहोत्यादि धातुसे लट् + तिप् / यहाँपर द्वितीय चरणमें रूपक और उपमा है। धूलि समुद्र में पड़कर कीचड़ होती हुई चन्द्रमामें कलङ्करूपको धारण करती है, यहांपर उत्प्रेक्षाव्यञ्जक इव आदि शब्दोंके न होनेसे प्रतीयमानोत्प्रेक्षा है, इस प्रकार तीन अलङ्कारोंका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 8 // स्फुरदनुनिःस्वनतद्धनाऽशुगप्रगल्भवृष्टिव्ययितस्य सङ्गरे। निजस्य तेजः शिखिनः परःशता वितेनुरङ्गारमिवाज्यश: परे // 1 // अन्वया - सङ्गरे परःशताः परे स्फुरद्धनुनिःस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य निजस्य तेजः शिखिन: अङ्गारम् इव अयशः वितेनुः // 9 // ___ व्याण्या-सङ्गरे = युद्धे, परःशताः - शतात् परे, शताधिका इत्यर्थः, बहव इति भावः। परे = शत्रवः, स्फुरद्धनुनिःस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य= प्रसरच्चापघोषसमन्वितनलमेघबाणमहावर्षनिर्वापितस्य, निजस्य = स्वस्य, तेज:शिखिन:प्रतापाऽग्नेः, अङ्गारम् इव = उल्मुकम् इव, अयशः - अकीर्तिम् पराजयजनितामिति भावः / वितेनुः = विस्तारयामासुः // 9 // ___ अनुवादा-युद्धमें सैकड़ों शत्रुओंने चमकनेवाले धनु और शब्दोंसे युक्त मेघरूप नलके बाणोंकी प्रचुर वृष्टिसे बुझाये गये अपने प्रतापरूप अग्निके अङ्गार ( कोयला ) के सदृश अकीर्तिको फैलाया // 9 // __टिप्पणी-परःशता: = शतात् परे ( अनन्ताः ) (ष० त०), "पारस्करप्रभृतीनि च संज्ञायाम्" इस सूत्रसे पारस्करादिगणके आकृतिगण होनेसे सुट् आगमका निपातन हुआ है। महाराज भोज परः शब्दको निपात मानते हैं / परे = "अभिघातिपराऽरातिप्रत्यर्थिपरिपन्थिनः।" इत्यमरः स्फुरद्धनुनिःस्वन= धनुश्च निःस्वनश्च धनुनिःस्वनी ( द्वन्द्वः ) / स्फुरन्तो धनुनिःस्वनो यस्य सः (बहु० ) / सः ( नल: ) एव धनः ( रूपक० ) / स्फुरद्वनुनिःस्वनश्चाऽसौ तद्धनः ( क० धा० ) तस्य आशुगः ( 10 त० ) / प्रगल्भा चाऽसो वृष्टिः (क० धा०) स्फुरद्धनुनिःस्वनतद्धनाशुगानां प्रगल्भवृष्टिः (ष त०), तया व्ययितस्य ( संजात ययस्य, निर्वापितस्येति भावः ) ( त० त० ) / तेजःशिखिनः = तेज एव शिखी, तस्य ( रूपक० ) / अयशः = न यशः, तत् ( नन्त० ) / वितेनु:वि-,पसर्गपूर्वक "तनु विस्तारे" धातुसे लिट् + झि। यहाँपर रूपक ओर उत्प्रेक्षाका अङ्गाङ्गिभाव होनेसे सङ्कर अलवार है॥९॥