SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् तस्य रणस्य मूलं भूत्वा अपि अकाण्डम् आत्मभुवा अजितस्य वीरणस्य मूलं भूत्वा नलदल्वम् एत्य हृदः चन्दनलेपकृत्यं न कर्ता ? / / 90 // ... व्याख्या-( हे हंस ! ) विः-पक्षी, भवान् = त्वम्, अकाण्डम् एव = अनवसर एव, आत्मभुवा=कामेन, मयिमद्विषये, अजितस्य=कृतस्य, रणस्य = गाढप्रहारलक्षणस्य युद्धस्य, अथवा रणस्य = शब्दस्य, रहस्यकथनरूपस्येति भावः / मूलं कारणं, हंसस्योद्दीपनत्वेनेति शेषः / भूत्वा अपि, अकाण्डंदण्डरहितं यथा तथा, आत्मभुवा=ब्रह्मणा, अजितस्य =सृष्टस्य, वीरणस्य= 'वीरतृणस्य, मूलं =मूलाऽवयवः भूत्वा, अत एक नलदत्वं नैषधदातृत्वं, पक्षान्तरे= उशीरत्वम्, एत्यप्राप्य, हृदः- हृदयस्य, सन्तप्तस्येति शेषः / चन्दनलेपकृत्यं श्रीखण्डलेपन कार्य शैत्योत्पादन मिति भावः / न कर्ता-न करिष्यति ? कर्ता एवेति भावः // 90 // अनुवाद-( हे हंस ! ) जैसे ब्रह्माजीने दण्ड के बिना निर्मित वीरतृणका मूल उशीर होकर हृदयको चन्दनके सदृश होकर ठण्डा करता है, वैसे ही पक्षी तुम ( हंस ) अनवसरमें ही कामदेवसे मुझमें किये गये गाढ प्रहाररूप युद्ध के कारण होकर भी नलको देनेके भावको प्राप्त कर कामसन्तप्त हृदयको चन्दनके लेपके समान होकर ठण्डा नहीं करोगे? // 90 // टिप्पणी-विः = "नगोकोवाजिविकिरविविष्करपतत्त्रयः” इत्यमरः / अकाण्डं=काण्डस्य अभावः ( अव्ययी० ) तद्यथा तथा। "कालाऽध्वनोरत्यन्तसंयोगे" इससे द्वितीया / दूसरे पक्षमें अविद्यमानः काण्डो यस्य तत् ( नम् बहु० ) "मूलम्" इसका विशेषण / “काण्डोऽस्त्री दण्डबाणाऽर्ववर्गाऽवसर. वारिषु" इत्यमरः / आत्मभुवा=आत्मना भवतीति आत्मभूः, तेन, आत्मन्उपपदपूर्वक भू धातुसे "भुवः संज्ञाऽन्तरयोः" इस सूत्रसे क्विप् प्रत्यय (उपपद०) "आत्मभूना विधी कामे" इति मेदिनी / वीरणस्य = "स्याद्वीरणं वीरतृणं मूलेऽस्योशीरमस्त्रियाम् / अभयं नलदं सेव्यम्" इत्यमरः / वीरणस्य-विर् + रणस्य, "रो रि" इससे रेफका लोप और "ढलोपे पूर्वस्य दीर्घोऽणः” इससे दीर्घ होकर वीरणस्य / नलदत्वं नलं ददातीति नलदः, नल-उपपदपूर्वक 'दा' धातुसे "आतोऽनुपसर्गे कः" इससे क प्रत्यय (उपपद०)। नलस्य भावो नलदत्वं, तद, नलद+त्व / एत्य = आङ्+इण् + क्त्वा ( ल्यप् ) चन्दनलेपकृत्यं चन्दनस्य लेपः ( 10 त० ), तस्य कृत्यम् (10 त०)। कर्ता=+ लुट् + तिप् / इस पद्यमें "वीरणस्य" यहाँपर शब्दश्लेष है, अन्यत्र अर्थश्लेष / "नलदत्वम् एत्य"
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy