________________ तृतीयः सर्गः उवाच, लज्जापरित्यागाऽर्थ वक्ष्यमाणवाक्यमुवाचेति भावः / प्रकाशव्याख्यायाम् "आचष्टे"ति पाठः तस्य उक्तवानित्यर्थः // 68 // अनुवाद- स्पष्ट रूपसे भाषण न करनेवाली दमयन्तीको उस हंसश्रेष्ठने मुग्धा स्त्रीके स्वभावरूप पर्वतमें लज्जारूप नदीमें कामदेवरूप हाथी डूब रहा है, ऐसा विचार कर कहा // 68 // टिप्पणी-विस्पष्टम् = यह भाषण क्रियाका विशेषण है / अभाषमाणांभाषत इति भाषमाणा, भाष+लट्+शानच् +टाप् / न भाषमाणा, ताम् ( न०), चकाङ्गपतङ्गशक्रः=चक्राङ्गश्च ते पतङ्गाः (क० धा०) / "हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः" इति "पतनी पक्षिसयो च" इत्यप्यमरः / चक्राङ्गपतङ्गानां शक्रः (10 त० ) / बालाजनशील लंबाला चाऽसो जनः ( क० धा० ), बालाजनस्य शीलम् (10 त० ), तदेव शैल:, तम् ( रूपक० ) / लज्जानदीमज्जदनङ्गनागं= लज्जा एव नदी ( रूपक० ), अनङ्ग एव नागः ( रूपक० ), मज्जन् अनङ्गनागो यस्य सः ( बहु० ), लज्जानद्यां मज्जदनङ्गनागः, तम् ( स० त० ) / विचिन्त्य=वि+ चिन्त + णिच् + क्त्वा ( ल्यप् ) / जगाद = गद+लिट् + तिप् / इस पद्यमें रूपक .अलङ्कार है // 68 // नृपेण पाणिग्रहणे स्पृहेति नलं मनः कामयते ममेति / आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयाऽर्थः सुधिया मया किम् // 66 // अन्वयः - श्लेषकवेः भवत्याः नृपेण पाणिग्रहणे स्पृहा इति मम मनो नलं कामयते इति श्लोकद्वयाऽर्थः सुधिया मया न आश्लेषि किम् ? ( आश्लेषि एव ) // 69 // / व्याख्या-(हे राजकुमारि !) श्लेषकवेः श्लेषभङ्गया कवयित्र्याः श्लिष्टवन्दप्रयोक्त्र्या इति भावः / भवत्या:=तव, नृपेण राज्ञा, नलेन की, पाणिग्रहणे करपीडने, स्पृहा=अभिलाषः, इति = एवं, "का नाम बाला." / 3-59 ), "चेतो नलं कामयते" ( 3-67 ), श्लोकद्वयाऽर्थः-पद्यद्वितयाभिधेयः, सुधिया=विदुषा, मया-हंसेन, न आश्लेषि कि=न अग्राहि किम् ? सहीत एवेति भावः // 69 // / अनुवाद-हे राजकुमारी ! श्लेषसे कविता बनानेवाली आपकी नृप / राजा ) नलके साथ पाणिग्रहण में स्पृहा ( अभिलाषा ) है ( 3-59) और