________________ प्रथमः सर्गः त्रिनेत्राऽवतरत्वबोधिकाम् अवतरणम् अवतरः, अव-रपसर्ग पूर्वक तृधातुसे "ऋदो रप्" इस सूत्रसे अप् प्रत्यय, अवतरस्य भावः अवतरत्वम्, अवतर+त्व, त्रयाणां नेत्राणाम् अवतरत्वम् "तद्धिताऽर्थोतरपदसमाहारे च" इस सूत्रसे उत्तरपदसमास, निजं च तत् त्रिनेत्राऽवतरत्वम् क० घा०) / बोधयतीति बोधिका, बुध + ण्वुल ( अक )+टाप / निजत्रिनेत्राऽवतरत्वस्य बोधिका, ताम् (10 त० ) / अपने तीन नेत्रोंके आविर्भावका वा महादेवत्वका बोधन करनेवाली, यह पद "दृशम्" का विशेषण है। द्वयाऽधिकां-द्वौ अवयवो यस्य तत् द्वयम्, द्वि+तयप (अयच्) / द्वयात् अधिका, ताम् (प० त०)। यह भी "दृशम्" इसका विशेषण है, शास्त्ररूप दो से अधिक नेत्र यह तात्पर्य है / कहा भी गया है - "अनेकसंशयोच्छेदि परोक्षाऽर्थस्य दर्शकम् / सर्वस्य लोचनं शास्त्रं यस्य नाऽप्त्यन्ध एव सः॥" महाराज नल के शास्त्र ही दो से अधिक अर्थात् तीसरे नेत्ररूप थे यह तात्पर्य है / बभार = 'डुभृञ् धारणपोषणयोः' धातुसे लिट् +तिप्। यहाँ शास्त्रोंमें दृक्का आरोप होनेसे रूपक अलङ्कार है / / 6 / / पदेश्चतुभिः सुकृते स्थिरीकृते कृतेऽमना के न तपः प्रपेदिरे ? भुवं यदेकान्रिकनिष्ठया स्पृशन्दवावधर्मोऽपि कृशस्तपस्विताम् // 7 // अन्वयः-अमुना कृते सुकृते चतुभिः पदः स्थिरीकृते (सति) के तपो न प्रपेदिरे ? यत् अधर्मोऽपि अघ्रिकनिष्ठया भवं स्पृशन् कृशः ( सन् ) तपस्वितां दधी / / 7 // व्याख्या -अथ नलस्य स्वभावं दर्शयति-पदैरिति / अमुना = नलेन, कृते सत्ययुगे, सुकृते = धर्म, चतुभिः-वतु सख्यकः, पदैः= चरण, वृषरूपत्वादितिशेषः / स्थिरीकृते = निश्चलीकृते ( सति ) / तपोज्ञानयज्ञदानरूपः पदैरयमर्यो धर्मपक्षे योज्यः / के = जनाः, तपः चान्द्रायणादिरूपं नियमाचरणं, न प्रपेदिरे-न प्राप्त. वन्तः, अपितु सर्व एव तपश्चरित्यर्थः / यत् = यतः, अधर्मोऽपि-धमविगध्याप, किमुत अन्य इति अपिशब्दाऽर्थः / अघ्रिकनिष्ठयाचरण कनिष्ठया, भुवं-भूमि, स्पृशन् = आमृशन्, कृशः = दुर्बल: ( सन् ). तपस्वितां = तापसत्वं. दीनत्वं च दधौ = धारयामास, नलस्य शासनादधर्मोऽपि धर्मव्यापृतचित्तोऽमूदिति भावः / ___अनुवादः-सत्ययुगमें महाराज नलके धर्मको चार चरणों / तपस्या, ज्ञान, यज्ञ और दान ) से स्थिर करनेपर किसने तपस्या नहीं की? जो कि अधर्म भी परकी छोटी अगुलिसे पृथ्वीका स्पर्श करता हा दुर्बल होकर तपस्वी ( तपस्या करनेवाला वा दीन ) हो गया // 7 //