SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः इस पद्यमें इन्द्र के गवैयेके शोकनिमितका सम्बन्ध न होनेपर भी सम्बन्धका वर्णन होनेसे अतिशयोक्ति अलङ्कार है, उससे गन्धर्वके गानसे भी नलके गानका उत्कर्षरूप वस्तुकी ध्वनि है / / 27 // शृण्वन्सदारस्तदुदारभावं. हृष्यन्मुहुर्लोम. पुलोमजायाः। पुण्येन नालोकत नाकपालः प्रमोदबाष्पाऽऽवृतनेत्रमालः // 28 // अन्वयः-नाकपालः सदारः तदारभावं शृण्वन् प्रमोदबाष्पावृतनेत्रमाल: ( सन् ) पुलोमजायाः मुहुः हृष्यत् लोम पुण्येन न आलोकत // 28 // व्याख्यानाकपाल:=स्वर्गाऽधिपः, इन्द्र इत्यर्थः / सदार-सपत्नीकः तदु. दारभावनलौदार्य शृण्वन् आकर्णयन्,प्रमोदबाष्पाऽऽवृतनेत्रमाल: मानन्दबाप्पाच्छादितनयनसमूहः सन्, पुलोमनायाः=इन्द्राण्याः, मुहुः वारं वारं हृष्यत् = उल्लसत् नलाऽनुरागादिति शेषः / लोम-रोम, रोमाञ्चमिति भावः / पूण्येनसुकृतेन, इन्द्राण्या भाग्येनेति भावः / न आलोकत-न अपश्यत, अन्यथा शच्या मानसव्यभिचारं जानीयादिति भावः / / 28 // अनुवाद-देवराज इन्द्रने पत्नीके साथ नलकी उदारताको सुनकर हर्षकी आंसुओंसे नेत्रोंकी पङ्क्ति आच्छादित होनेसे इन्द्राणी के बारबार होनेवाले रोमाञ्चको इन्द्राणी के पुण्यसे नहीं देखा // 28 // टिप्पणी-नाकपाल:- नाकं पालयतीति, नाक +पाल+अच् / सदारः-दारैः सहितः (तुल्ययोग० ) / तदारभावम् =उदारश्चाऽसो भावः ( क० धा० ), तस्य उदारभावः, तम् ( 10 त० ) / शृण्वन् =शृणो. तीति श्रु+ लट् ( शतृ )+ सु / प्रमोदबाष्पाऽऽवृतनेत्रमाल:=प्रमोदस्य बाष्पाणि (10 त०) तैः वृता ( तृ० त० ) नेत्राणां माला ( ष० त० ) / इन्द्रके हजार नेत्र थे, इसलिए "माला" कहना ठीक है / प्रमोदबाष्पाऽऽवृता नेत्रमाला यस्य सः (बहु० ) / पुलोमजायाः=पुलोम्नो जाता, तस्याः (ष० त० ) पुलोमन् + जन्+ड+टाप+ ङस् / आलोकत=आङ् + लोक+लङ्+त। इस पद्य में भावोदय अलङ्कार है / // 28 // . साऽपीश्वरे शृण्वति तद्गुणौघान् प्रसा चेतो हरतोऽर्धशम्भुः। ... अभूदपर्णाऽङ्गुलिरुद्ध कर्णा कदा न कण्डूयनकैतवेन // 26 // अन्वयः-ईश्वरे प्रसह्य चेतः हरतः तद्गुणोघान् शृण्वति ( सति ) सा अर्धशम्भुः अपर्णा कदा कण्डूयनकैतवेन अङ्गुलिरुद्धकर्णा न अभूत् / / 29 / / व्याख्या-ईश्वरे=शङ्करे, प्रसह्य =बलात्कारेण, चेतः=चित्तं, हरतः=
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy