________________ 2. पषीयचरित महाकाव्यम् देवविवधीनं कृत्वा विधाय, पूर्व पूर्वनिर्दिष्टम् अध्वराज्यं, शेषं =हुतशेष भुङ्क्ते, बन्त्वं तु-पश्चानिर्दिष्टं राज्यं तु, अशेषम् अखण्डं, भुङ्क्ते-उपभुङ्क्ते, अहोभाचर्यम् // 24 // ___अनुवाद-विधिपूर्वक यश करनेवाले और आश्रित वैदिकोंको सम्पत्ति देनेवाले वे राजा(नल) यज्ञके घृतके समान ही राज्यको देवता और विद्वानोंके अधीन कर पूर्वोक्त यज्ञके घृतका शेष भाग (हवनके अनन्तर अवशिष्ट भाग) का उपभोग करते हैं। पीछे कहे गये राज्यके अशेष ( अखण्ड ) भागका उपभोग करते हैं, आश्चर्य है / / 24 // . टिप्पणी-यज्वा यज+वनिप् / श्रितश्रोत्रियसात्कृतश्री:-छन्दोऽधीयत इति श्रोत्रियाः, "योत्रियंश्छन्दोऽधीते" इससे निपात / “जन्मना ब्राह्मणो ज्ञेयः संस्काराद् द्विज उच्यते / विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते"। इस उक्तिके अनुसार, जिसमें जन्म, संस्कार, विद्याका जुटाव होता है, उसे "श्रोत्रिय" कहते हैं। श्रिताश्च ते श्रोत्रियाः (क० धा० ), श्रितश्रोत्रियाऽधीनीकृता श्रितश्रोत्रियसात्कृता "तदधीनवचने' इस सूत्रसे "कृ' के योगमें सातिप्रत्यय / श्रितश्रोत्रियसात्कृता श्रीर्येन सः ( बहु० ) / "सम्पत्तिः श्रीश्च लक्ष्मीश्च" इत्यमरः / अध्वराज्योपमया- अध्वरेषु राज्यम् ( स० त०)। अध्वराज्यस्य उपमा, तया (प.त), विबुधवजत्रा-विबुधानां व्रजः (10 त० ) / विबुधवजाधीनं देयं कृत्वा ऐसा विग्रह कर "देये त्राच" इससे विबुधवजसे त्रा प्रत्यय / "तद्धितश्चाऽसर्व विभक्तिः" इससे अव्ययभाव / अशेष =न शेषम्, तत् ( नन्० ) / भुङ्क्ते = "भुज पालनाऽभ्यवहारयोः" इस धातुसे "भुजोऽनवने" इस सूत्रसे आत्मनेपद, लट् + त / इस पद्यमें विरोधाभास अलङ्कार है / / 24 / / दारिद्रयदारिद्रविणोघर्षरमोघमेघवतथिसार्थे / सन्तुष्टमिष्टानि तमिष्टदेवं नायन्ति के नाम न लोकनाथम् // 25 // . अन्वयः-दारिद्रयदारिद्रविणोघवर्षः अथिसार्थे अमोघमेघव्रतं सन्तुष्टम् इष्टदेवं लोकनाथं तं के नाम इष्टानि न नाथन्ति // 25 // व्याख्या-दारिद्रयदारिद्रविणोघवर्षेः-दैन्यनिवर्तकधनराशिवृष्टिभिः, अर्थिसार्थे = याचकसमूहे विषये, अमोघमेघव्रतम् =सफलबलाहकव्रतं, सन्तुष्टं = दानहृष्टम्, इष्टदेवन्यज्ञाराधितसुरं, लोकनायं राजानं, तं=नलं, के नाम== जनाः, इष्टानि-अभीष्टवस्तूनि, न नाथन्ति=नो याचन्ते, सर्वेऽपि याचन्त एवेति भावः // 25 // .