________________ तृतीयः सर्ग: अनुवाद-हंस दमयन्तीके उस कपट को, पकड़ने की उनकी चेष्टाओंसे जानकर भी धैर्यपूर्वक आकाश में नहीं उड़ा। उसने अपने ऊपर पड़नेवाले उनके हाथको उड़नेकी निपुणता से निष्फल बना डाला // 5 // टिप्पणी--अनुमाय=अनु+माङ्+क्त्वा ( ल्यप् ), "न ल्यपि" इस सूत्रसे ईत्वका निषेध हुआ है। धैर्यात् = धीर+व्यञ्, "ल्यब्लोपे कर्मण्यधिकरणे च' इससे ल्यप्के लोपमें पञ्चमी। उत्पपात=उद्+पत्+लिट् + तिप् / आत्मोपरिपातुकं पतनशीलः पातुकः, “पल्लू पतने" धातुसे "लषपतपदस्थाभूवृषहनकमगमश्रभ्य उकञ्" इससे उकञ् प्रत्यय / उपरि पातुकः (सहसुपा०), आत्मन उपरिपातुकः, तम् (प० त०)। तत्पाणितस्याः पाणिः, तम् (प० त०)। प्लुतिलाघवेन=प्लुतेर्लाघवं, तेन ( 50 त० ) / वितेने= वि+तनु+लिट् +त // 5 // व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः। परस्परामपितहस्ततालं तत्कालमालीभिरहस्यताऽलम् // 6 // अन्वयः-अस्या व्यवसायं तेन पत्त्ररथेन तथा व्यर्थीकृतम् अवसाय तत्कालं परस्पराम् अपितहस्ततालम् आलीभिः अलम् अहस्यत // 6 // ... व्याल्या-अस्या=दमयन्त्याः , व्यवसायम् = उद्योगं हंसग्रहणस्येति शेषः / तेन पूर्वोक्तेन, पत्त्ररथेन पक्षिणा, हंसेन / तथा तेन प्रकारेण, उत्पतनेनेति / भावः / व्यर्थीकृतं निष्फलीकृतम्, अवसाय-ज्ञात्वा, तत्कालं तस्मिन् काले, परस्परांपरस्परस्यामित्यर्थः, अपितहस्ततालं =दत्तकरताडनं यथा तथा, बालीभिः सखीभिः, अलम् =अत्यर्थम्, अहस्यत=हसितम् // 6 // अनुवाद-दमयन्तीके पकड़नेके उद्योगको उस हंससे निष्फल किया गया जानकर, उस समय परस्परमें ताली पीटकर उनकी सखियां बहुत हंसी // 6 // टिप्पणी-पत्त्ररथेन-पत्त्रम् एव रथः ( यानम् ) यस्य स पत्त्ररथस्तेन (बहु० ), "पतत्रिपत्विपतगतत्पत्त्ररथाऽण्डजाः" इत्यमरः / व्यर्थीकृतंविगतः अर्थः यस्मात् सः ( बहु० ), अव्यर्थो व्यर्थों यथा सम्पद्यते तथा कृतः व्यर्थीकृतः, तम्, व्यर्थ+वि++क्त+अम् / तत्कालं तं च तं कालम्, "कालाऽध्वनोरत्यन्तसंयोगे" इस सूत्रसे द्वितीया "अत्यन्तसंयोगे च" इससे समास / परस्परांपरा परस्याम्, यहाँपर 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्" इस वार्तिकसे "द्वित्व और बहुल" का ग्रहण करनेसे समासबद्भावके न होनेसे पूर्वपदके प्रथमाके एकवचनमें कस्कादिगणमें पढ़े जानेसे