________________ प्रथमः सर्गः उसमें ईत्वका निषेध होता है / बुधाः = बुध्यन्त इति, "बुध अवगमने" धातुसे "इगुपधज्ञाप्रीकिरः कः" इस सूत्रसे क प्रत्यय / "ज्ञातृचान्द्रसुरा बुधाः" इति क्षीरस्वामी। सुधाम् = "पीयूषममृतं सुधा" इत्यमरः / आद्रियन्ते = "आङ्उपसर्गपूर्वक "दङ आदरे" इस तौदादिक धातुसे लट् +झ। सितच्छत्रितकीतिमण्डल: = सितं च तत् छत्रं, "विशेषणं विशेष्येण बहुलम्" इस सूत्रसे समास और उसकी “तत्पुरुषः समानाधिकरणः कर्मधारयः" इससे कर्मधारय संज्ञा हुई है। सितच्छत्रं कृतं सितच्चत्रितं, "तत्करोति तदाचष्टे" इससे णिच प्रत्यय होकर क्त प्रत्यय हुआ है। कीतः मण्डलम् (ष० त० ) / सितच्छत्रितं कीर्तिमण्डलं येन सः "अनेकमन्यपदार्थे" इससे बहुव्रीहि समास / महोज्ज्वलः = महेः उज्ज्वल: (त० त०)। "क्षण उद्धर्षो मह उद्धव उत्सवः" इत्यमरः / अथवा महान् ( सातिशयः ) उज्ज्वलः ( श्रृङ्गारः) यस्य सः ( बहु० ) / "श्रृङ्गारः शुचिरुज्ज्वलः" इत्यमरः / आसीत् = "अस भुवि" धातुसे लङ् / इस पद्य में सुधासे भी नल-कथाकी मधुरताके आधिक्य वर्णनसे व्यतिरेक अलंकार है / व्यतिरेकका लक्षण है-- __ "आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा / व्यतिरेकः" (सा०द०१०-५२) इसी तरह. कीर्तिमण्डलमें सितच्छत्रका, एवम् नलमें महोराशित्वका आरोप करनेसे दो रूपक अलंकार हए हैं। रूपकका लक्षण है-"रूपकं रूपितारोपाद्विषये निरपह्नवे।" (सा० द० 10-28) / इस प्रकार व्यतिरेक और रूपकोंकी निरपेक्षतया स्थित होनेसे तिल-तण्डुल न्यायसे संसृष्टि अलंकार है। उसका लक्षण है - "मिथोऽनपेक्षयतेषां स्थितिः ससृष्टिरुच्यते / " (सा० द०१०-९८)। इस सर्गमें 1-142 पद्यतक वंशस्थ छन्द है, उसका लक्षण है-"जतो तु वंशस्थमुदीरितं जरौ' isiss * SISIS / / 1 / ' रस कथा यस्य सुधाऽक्योरिणी नलः स भूजानिरभूद्गुणाद्भुतः। सुवर्णदण्डकसितातपत्रितज्वलत्प्रतापावलिकोतिमण्डला // 2 // अन्वया-यस्य कथा रसः सुधाऽवधीरिणी, भ्रूजानिः स नलः सुवर्णदण्डकसितातपत्रितज्वलत्प्रतापावलिकीरिमण्डल: गुणाऽद्भुतः अभूत् // 2 // ___ व्याख्या-यस्य = नलस्य कथा = उपाख्यानं, रसः = स्वादः, शृङ्गारादिरसर्वा, सुधाऽवधीरिणी अमृततिरस्कारिणी, भूजानिः = भूपतिः, सः-पूर्वोक्तः, नल: = तदाख्यो नृपः, सुवर्णदण्डकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डल:= स्वर्णदण्डकशुक्लच्छत्रितदीप्यमानतेज:पङ्क्तियशोमण्डलः, अतएव गुणाऽद्भुतः= शोयंदाक्षिण्यादिभिराश्चर्यभूतः, अभूत् = आसीत् // 2 // .