________________ . नंषधीयचरितं महाकाव्यम् "नगोऽप्राणिष्वन्यतरस्याम्" इस सूत्रसे नका विकल्पसे प्रकृतिभाव / अतः एक पक्षमें "अगः" ऐसा रूप भी होता है। "शलवृक्षी नगावगौ" इत्यमरः / ददर्श =दृश् + लिट् + तिप् / इस पद्यमें "कलभैः" "जलदैः" यहाँपर रूपक और द्वितीय और चतुर्थ पादोंमें अन्त्ययमक है / / 67 // स ययो धुतपक्षतिः क्षणं क्षणमूर्वायनविभावनः / विततीकृतनिश्चलच्छदः क्षणमालोककदत्तकौतुकः॥ 68 // अन्वयः–स क्षणं धुतपक्षतिः, क्षणम् ऊर्ध्वायनविभावनः विततीकृतनिश्चलच्छदः क्षणम् आलोककदत्तकौतुकः ( सन् ) ययौ // 68 // व्याख्या-सः=हंसः, क्षणं=कञ्चित्कालं यावत्, धुतपक्षतिः=कम्पितपक्षमूलः, क्षणं कश्चित्कालं यावत्, ऊर्ध्वायनदुर्विभावनः-उपरिगमनदुर्लक्षः, विततीकृतनिश्चलच्छदः विस्तारितनिष्कम्पपक्षः, तथा क्षणं = कञ्चित्कालं यावत्, आलोककदत्तकौतुक: दर्शकवितीर्णकुतूहल: सन्, ययौ=जगाम, // 68 / / अनुवाद-वह हंस कुछ समयतक पक्षमूलोंको हिलाता हुआ और कुछ समयतक ऊपर जानेसे दुःखसे देखा जानेवाला तथा कम्परहित पंखोंको फैलाता हुआ, इस प्रकार कुछ समयतक देखनेवालोंको कौतुक देता हुआ गया // 68 / / टिप्पणी-क्षणं = "कालाऽध्वनोरत्यन्तसंयोगे" इससे द्वितीया। धूतपक्षतिः =पक्षयोर्मूले पक्षती, "पक्षात्तिः" इस सूत्रसे ति प्रत्ययः / "स्त्री पक्षतिः पक्षमूलम्" इत्यमरः / धुते पक्षती येन सः (बहु० ) / ऊर्वायनदुर्विभावनः= कध्वं च तत् अयनं (क० धा० ) / दुर्लभं विभावनं यस्य सः (बहु० ) / ऊर्वाऽयनेन दुर्विभावनः (तृ० त०) / विततीकृतनिश्चलच्छदः=अविततो विततो यथा सम्पद्यते तथा कृती विततीकृती, वितत+च्चि++क्त+ओ। विततीकृतो निश्चिलो छदी येन सः (बहु० ) / आलोककदत्तकोतुक: आलोकयन्तीति आलोककाः, आङ्+लोक+णिच् +ण्वुल / दत्तं कौतुकं येन सः ( बहु०), आलोककानां दत्तकौतुकः (10 त० ) / ययौ=या+लिट्+तिप्। "आत औ णल:" इस सूत्रसे णलके स्थानमें औकार आदेश / इस पद्यमें स्वभावोक्ति अलङ्कार है / / 68 // तनुदीधितिधारया रयाद् गतया लोकविलोकनामसौ। छदहेम कन्निवाऽलसत् कषपाषाणनिभे नमस्तले // 66 // अन्वयः-असौ रयात् लोकविलोकनांगतया तनुदीधितिधारया कषपाषाणनिभे नभस्तले छदहेम कषन् इव अलसत् / / 6.9 //