________________ द्वितीयः सर्गः गतं गम् + क्त + अम् / अवनीभुजः=अवनीं भुनक्तीति अवनीभुक्, तस्य अवनी+भुज् + क्विप ( उपपद० )+ ङस् / “अवनीभृतः" इस पाठमें अवनी बिभर्तीति अवनीभृत्, तस्य, अवनी+भृ+ क्विप् + ङस् / विलासवने = विलासस्य वनं, तस्मिन् (ष० त०)। रसालसङ्गतं-रसाले सङ्गतं, तत् (प० त०)। "आम्रश्चूतो रसालोऽसौ" इत्यमरः / ऐक्षिष्ट= ईक्ष+लुङ+त। इस पद्यमें प्रथम और चतुर्थ चरणमें अन्त्ययमक है, अतः दो शब्दाऽलङ्कारोंकी संसृष्टि है। ____ नमस: कलभैरुपासितं जलदर्पूरितरापन्नगम् / . स ददर्श पतङ्गपुङ्गवो विटपच्छन्नतरक्षुपं नगम् // 67 // अन्वयः-पतङ्गपुङ्गवः सः नभसः कलभः जलदैः उपासितं भूरितरापन्नगं विटपच्छन्नतरक्षुपं नगं ददर्श / / 67 // व्याख्या-पतङ्गपुङ्गवः=पक्षिश्रेष्ठः, सः-हंसः, नभसः=आकाशस्य, कलभैः हस्तिशावकरूपः, जलदैः=मेघः, उपासितं व्याप्तं, भूरितरक्षपन्नगं=बहुमृगादनसर्पम्, एवं च विटपच्छन्नतरक्षुपं = शाखाऽतिशयच्छादितह्रस्वशाखवृक्षं, नगं पर्वतं, ददर्श = दृष्टवान्, पूर्णकुम्भादिदर्शनं पान्थानां क्षेमकरमिति शकुनज्ञाः / / 67 // अनुवाद-पक्षियों में श्रेष्ठ उस हंसने आकाशके हाथीके बच्चोंके समान मेघोंसे व्याप्त और शाखाओंसे छिपे हुए चीते और सोसे युक्त पर्वतको देखा // 67 // टिप्पणी-पतङ्गपुङ्गवः पुमांश्चाऽसौ गौः पुङ्गवः (क० धा० ), "गोरतद्धितलकि" इससे समासाऽन्त टच् प्रत्यय / "स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः / सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठाऽर्थगोचराः" इत्यमरः / पतङ्गश्चाऽसो पुङ्गवः (क० धा० ) / कलभैः="कलभः करिशावकः" इत्यमरः / जलदः=जलं ददतीति जलदाः, तैः जल-उपपदपूर्वक "डुदान् दाने" धातुसे "मातोऽनुपसर्गे कः' इस सूत्रसे क प्रत्यय ( उपपद०)+भिस् / भूरितरक्षुपनगम् = भूरयः तरक्षवः पन्नगाः यस्मिन्, तम् ( बहु० ) / "तरक्षुस्तु मृगाऽदनः" इत्यमरः / विटपच्छन्नतरक्षुपं - अतिशयेन छन्नाः छनतराः, छन्न + हरप्+जस् / विटपेः छन्नतरा ( तृ० त० ) / "विस्तारो विटपोऽस्त्रियाम्" त्यमरः / विटपच्छन्नतराः क्षुपा यस्मिन्, तम् ( बहु० ) "ह्रस्वशाखाशिफः सिपः" इत्यमरः / नगंन गच्छतीति नगः, तम्, नम्+गम् ++अम् /