________________ वितीयः सर्गः . अनुवाद-(हे राजन् ! ) जैसे सूर्य अपनेसे की गयी पेड़में धूपकी पीड़ाको जल की वृष्टिसे हटाते हैं उसी तरह मैंने जो आपको अप्रिय कहा है, प्रिय वचन कहकर उसे हटाता हूं // 11 // - टिप्पणी-अप्रियं=न प्रियं, तत् ( नन्० ) / अवादिषं = वद+लुङ+ मिप् / आधाय=आङ्+धा+क्त्वा ( ल्यप् ) / आतपसज्वरम् =आतपेन सज्वरः, तम् (तृ० त०) / अमृतं "पयः कीलालममृतम्" इत्यमरः / अभिवृष्य =अभि+ वृष + क्त्वा ( ल्यप् ) / अंशुमान् =प्रशस्ता अंशवः सन्ति यस्य सः, अंशु+मतुप् / नुनुत्सुः=नोदितुम् इच्छुः, नुद्+ सन् + उः / अस्मि=अस्+ लट् + मिप् / इस पद्य में उपमा अलङ्कार है // 11 // उपनम्रमयाचितं हितं परिहतं न तवाऽपि साम्प्रतम्। फरकल्पजनान्तराविधेः शुचितः प्रापिस हि प्रतिप्रहः // 12 // अम्बयः-अयाचितम् उपननं हितं तव अपि परिहतुं न साम्प्रतम् / हि सः प्रतिग्रहः करकल्पजनान्तरात् शुचितः विधेः प्रापि // 12 // ज्याल्या- त्वदीयोपकृतिनं मया ग्राहयेति चेत्तत्राह-उपनम्रमिति / अयाचितम् = अप्रार्थितम्, उपनम्रम् = उपनतं, हितं- हितसम्पादकं, मदीयं प्रियवचनमिति भावः / तव अपि=भवतः अपि, परिहतुं परित्यक्तुं, न साम्प्रतं =नो युक्तम्, "अयाचिताऽऽहृतं ग्राह्यमपि दुष्कृतकर्मणः" (या० स्मृ० 1 / 215) इति स्मरणादिति भावः / तदपि मादृश्यास्तियंग्जातेः कथं ग्राह्यमिति चेत्तत्राहकरकल्पेति / हि-यस्मात्कारणात् / सः=पूर्वोक्तः, मयाभिहित इति भावः / प्रतिग्रहः=दत्तपदार्थः, करकल्पजनान्तरात् हस्तस्थानीयाऽन्यलोकात्, शुचितः =शुद्धात्, विधेः=भाग्यात्, प्रापि-प्राप्तः, न तु मत्त इति भावः / अहं तु निमित्तमात्रं, दातृस्थानीयं तु भाग्यमेवेति अतो. न ग्रहणलाघवमिति तात्पर्यम् / अनुवाद-याचनाके बिना ही प्राप्त मेरे हित वचनको आपको छोड़ना नहीं चाहिए, क्योंकि वह हितवचनरूप प्रतिग्रह हाथके सदृश मेरे ऐसे व्यक्तिरूप धुख भाग्यसे प्राप्त हुआ है // 12 // टिप्पणी-अयाचितं न याचितम् ( नन्०.)। उपनम्रम् = उपनमनशीलम्, उप-उपसर्गपूर्वक "णम प्रह्वत्वे शब्दे" इस धातुसे "नमिकम्पिस्म्यजसकहिंसदीपो रः" इस सूत्रसे र प्रत्यय / परिहतु परि+हम्+तुमुन् / साम्प्रतं="युक्ते के साम्प्रतं स्थाने" इत्यमरः / दुष्कर्म करनेवाले से भी बिना