________________ 114 नैषधीयचरितं महाकाव्यम् जो तालाब अनुगत था ऐसा होता है। अन्वयायि = अनु उपसर्गपूर्वक "या" धातुसे लुङ् ( कर्ममें )+ त / इस पद्यमे कैतवाऽपह्नति उपमा और श्लेष इन अलङ्कारोंकी निरपेक्षतया स्थिति होनेसे संसृष्टि है // 111 // तरङ्गिणीरकुषः स्ववल्लभास्तरङ्गरेखा बिभराम्बभूव यः। बरोदगतः कोकनदोघकोरकेतप्रवालाकुरसञ्चयश्च यः॥ 112 // अन्वयः--यः अङ्कजुषः तरङ्गरेखाः ( एव ) स्ववल्लभाः तरङ्गिणीः बिभराम्बभूव / ( किञ्च ) यः दरोद्गतः कोकनदोषकोरकः घृतप्रवालाऽकुरसञ्चयश्च ( अस्ति ) // 112 // व्याख्या--यः तडागः, अपां निधिरिव इति शेषः / अङ्कजुषः-निकटवर्तिनोः, उत्सङ्गसङ्गिनश्च, तरङ्गरेखा:=भङ्गराजी: (एव , स्ववल्लभाः = निजप्रिया!, तरङ्गिणी:=नदी: बिभराम्बभूव-धारयामास। (किञ्च)यः तड़ागः, दरोद्गतः= ईषदुबुद्धः, ककन दोघकोरकः = रत्तोत्पलसमूहकलिकाभिः, धृतप्रवालाऽङ्करसञ्चयश्च% गृहीतविद्रुमाकुरनिकरश्च, अस्तीति शेषः // 112 // __ अनुवादः-जैसे समुद्र गोदमें रहनेवाली अपनी प्रियाओं नदियोंको धारण करता है वैसे ही जो तालाब अपने . पासमें रहनेवाली तरङ्गरेखारूप अपनी प्रियाओंको धारण कर रहा था। जैसे समुद्र विद्रमों (मूगों) के समूहको धारण करता है वैसे ही जो तालाब कुछ खिली हुई लाल कमलोंकी कलियोंको धारण, कर रहा था / 112 // टिप्पणो अङ्कजुषः अझं जुषन्त इति, ताः, अङ्क+जुष् + क्विप् ( उपपद० / / तरङ्गरेखा:- तरङ्गाणां रेखा:, ताः (ष० त०), एव स्ववल्लभाः= स्वस्य वल्लभाः, ताः (10 त० ) / तरङ्गिणी:- नदीः, 'तरङ्गिणी शवलिनी तटिनी ह्रादिनी धुनी।" इत्यमरः / बिभराम्बभूव = "डुभृञ् धारणपोषणयोः" धातुसे लिट्में "भीह्रीभृहुवा श्लुवच्च" इस सूत्रसे भृ धातुसे विकल्पसे आम् प्रत्यय, पक्षान्तरमें "वभार" ऐसा रूप भी बनता है। दरोद्गतः = दरम् ( यथा तथा उद्गताः, तैः ( सुप्सुपा० ), "कन्दरे तु दरीमाहरीषदर्थे दरोऽव्ययम्।" इति विश्व: / कोकनदीघकोरक: कोकनदानाम् ओघाः (ष० त०), "रक्तोत्पलं / कोकनदम्" इत्यमरः / काकनदोघानां कोरकाः तः ( 10 त० ) / धृतप्रवालाsकुरसञ्चयः-प्रबालानाम् अङ्कुरा: (ष० त०) तेषां सञ्चयः ( 10 त० / धृतः प्रवालाऽङकुरसञ्चयः येन सः (बहु०) / इस पद्य में तरङ्गरेखाओंमें तरङ्गिणीत्व के आरोपस रूपक अलङ्कार है / 112 / /