________________ प्रथमः सर्गः यस्याः सा सुभ्रूः ( बहु० ) विदर्भाणां सुभ्रूः (10 त० ), तस्या विरहः, तेन (10 त० ) / "हेतो' इस सूत्रसे तृतीया / आन्तरम् = अन्तरे भवः आन्तरर, तम्, अन्तर+ अण् / इस पद्यमें आनन्द हेतु सुरभि वन आदिके होनेपर भी उसका फलरूप आनन्दके न होनेसे और "विदर्भसुभ्रविरहेण" इस पदसे निमितको उक्ति होनेसे उक्तनिमित्ता विशेषोक्ति अलङ्कार है। उसका लक्षण है सति हेतो फलाभावो विशेषोक्तिस्तथा द्विधा / " सा० द०१०-६७ // 10 // करेण मीनं निजकेतनं बघद माऽलवालाऽम्बुनिवेशशङ्कया। व्यकि सर्वतुंघने वने मधुं स मित्रमत्राऽनुसरन्निव स्मरः // 105 // अन्वयः –स निजकेतनं मीनं द्रुमाऽऽलवालाम्बुनिवेशशङ्कया करे दधत् सर्वर्तुधने अत्र वने मित्रं मधुम् अनुसरन् स्मर इव व्यतकिं / / 105 // . व्याख्या-सः= नलः, निजकेतनं = स्वलाञ्छनं, मीनं = मत्स्य, द्र माऽऽलवालाऽम्बुनिवेशशङ्कया = वृक्षाऽऽवापजलप्रवेशभीत्या, करेण = हस्तेन, दधत् = धारयन्, मत्स्यरेखाच्छलेन दधानं इति भावः / सर्वर्तुधने - सकलर्तुसङकुले, अत्र अस्मिन्, वने उपवने, मित्र-सखायं, मधु-वसन्तम्, अनुसरन् अन्विष्यन्, स्मर इव = कामदेव इव, व्यकि = वितकितः, लोकरिति शेषः // 105 // . अनुवाद:-नलको अपने चिह्न मत्स्यको वृक्षोंके आलवालके जल में घुसनेके भयसे हाथसे धारण करते हुए, सब ऋतुओंसे परिपूर्ण इस उपवनमें अपने मित्र वसन्त ऋतुओंको ढंढ़नेवाले कामदेवके समान लोगोंने तर्कना की // 10 // 1 टिप्पणी-निजकेतनं = निजं च तत् केतनं तत् (क० धा० ) / द्रमाऽऽल• बालाऽम्बुनिवेशशङ्कया = द्रुमाणाम् आलवालानि ( ष० त०.)। “स्यादालबालमावालमावापः" इत्यमरः / द्रुमालवालानाम् अम्बु (प० त० ), तस्मिन् निवेशः ( स० त० ) / तस्य शङ्का (10 त० ), तया, दधत् =दधातीति, डधान् धारणपोषणयोः' धातुसे लट्के स्थानमें शतृ आदेश, "उभे अभ्यस्तम्" इससे अभ्यस्त संज्ञा होकर "नाऽभ्यस्ताच्छतुः" इससे नुम्का निषेध हुआ है / सर्वर्तुघने सर्वे च ते ऋतवः (क० धा० ), तः धनं, तस्मिन् ( तृ० त० ) / अनुसरन्, अनुसरतीति, अनु + सृ+ लट् ( शतृ• ) / व्यकि = वि+तर्क + सु+त ( कर्ममें ) / इस पद्यमें उत्प्रक्षा अलङ्कार है / / 105 // लताऽबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः / असेवताऽ, मधुगन्धवारिणि प्रणीतलीलाप्लवनो बनानिलः // 106 //