________________ 88 नेषधीयचरितं महाकाव्यम् पृच्छतु = अनुयुक्ताम्, इतीव एतदर्थमेव धात्रा- ब्रह्मणा, इह = अलियुग्मे तारकाली स्त्रीपुंसमाध्यस्थ्यम् = कनीनिकारूपालिदम्पती कूटसाक्षित्वं ( अक्षिमध्य ) वतित्वञ्च / अकृत% कृतवान् / टिप्पणी-एतददृशोः = एतस्या दृशौ तयोः (10 तत्पु० ) तद्गुणज्ञो = तयोः गुणान् जानीतः इति तद्गुणज्ञो = सोपपदात् जानातेर्ड: भृगी भृङ्गश्चेति भृङ्गो 'पुमान् स्त्रिया' इति पुरुषकशेषः / पृच्छतु 'दुहादित्वाद् द्विकर्मत्वम्, तारकालिस्त्री पुंसमाध्यस्थ्यम् - तारके एव अलिस्त्रीपुंसो ( मयूरव्यंसकादिवत् ) तयो। माध्यस्थ्यम् ( 10 तत्पु०) 'अचतुरंविचतुरेत्यादिना समासान्तः'। पपानि उत्कृष्टानि उत एतन्नेत्रे उत्कृष्टे इति संशये कूटसाक्षित्वम्, अकृत = कृतवान्, कञ् कर्तरि लुङ ह्रस्वादङ्गादिति सिचोलुक् / तस्मान्नेत्रे कमलापेक्षया उत्कृष्टे धूमरवन्नीलकनीनिका. विशिष्टे चेत्यर्थः / भाव:-कमल: सह दमयन्त्या पृच्छतु भृगौ जनो दृशोर्भेदम् / . इति धाताक्षिणि चक्रे तारक रूपालिदम्यती मध्ये // अनुवाद:-दमयन्ती के नयनों की कमलों से क्या विशेषता है इसको लोग दोनों के गुणों को जानने वाले भृङ्ग दम्पति से पूछ लें मानो इसीलिये विधाता ने उसके नयनों में तारका रूप भ्रमरदम्पती को मध्यस्थ बना दिया है // 121 // व्यधत्त सौधो रतिकामयोस्तद्-भक्कं वयोऽस्या हृदि वासभाजो। तदग्रजाग्रत्पृथुशातकुम्भ-कुम्भी न सम्भावयति स्तनौ कः ? // 122 // अन्वयः-रतिकामयोः भक्तम् वयः अस्या हृदि वासभाजो रतिकामयोः कृते सौधौ व्यधत्त यस्मात् कः न ( अस्याः) स्तनौ तदग्रजाग्रत्पृथशातकुम्भी सम्भावयति / प्याल्या-रतिकामयोः=रतिमनोभवयोः, भक्तम्-विधेयम्, वयः = यौवनम् अस्याः = दमयन्त्याः हृदि वासभाजोः=निवसतोः रतिकामयोः कृते =उप. योगाय / सोधीप्रासादो, व्यधत्त-कृतवान् / यस्मात् =हेतोः, कः नकः जनो न, अस्याः स्तनौ तदग्रजाग्रत् पृथशातकुम्भकुम्भी सम्भावयति / टिप्पणी-वासभाजोः =वासं भजतः इति वासभाजी तयोः वासभाजो। 'भजोण्वि' इति ण्वि प्रत्ययः / रतिश्च कामश्चेति रतिकामी ( द्वन्द्वः ) तयो रतिकामयोः तदग्रजासत्पृथशातकुम्भकुम्भी तयोरने जाग्रतो पृथु शातकुम्भी कुम्भी (10 तत्पु० 10 तत्पु० कर्मधारयः)।