________________ बसमः सर्गः विलोकमानाम्, स्मरस्वचापप्रमचालिते-कामनिजधनुर्भमसञ्चालिते नु विलासात-कामिनीस्वाभाविकविभ्रमात् वलिते तिस्थीने श्रृंवी वहन्तीम् / टिप्पणी-विरोधिनो वर्णा येषां तेषां विरोधिवर्णानां आभरणानाम् अश्मानः विरोधिवर्णाभरणाश्मानः तेषां भासस्तासां विरोधिवर्णाभरणाश्मभासाम = (ब० व्रीहि, कर्मधारय षः तत्पु०) मल्लानां भाजि तस्य कोतूहलम् (प. तत्पु० ) स्मरेण स्वचापस्य भ्रमेण चालिते (40 प० तृ. तत्पुरुषाः) / चालिते =अत्र चल धातो मित्वेऽपि 'ज्वले'त्यादिना विकल्पनादघ्रत्वाभावः / भावः-परस्परभिदाजुषां विविधरत्नभासां चयः . प्रवर्तितरणोत्थितं कुतकमीक्षमाणां मुदा / स्मरेण निजकार्मुकभ्रमवशान्नु सञ्चालिते ध्रुवो सुवलिते इतउतस्तथा कुर्वतीम् / अनुगवः--परस्पर विरुद्ध वर्णवाले भूषण के मणियों किरणों के मल्ल युद्ध का कौतुक को देखती हुई कामिनियों के स्वाभाविक विलास से चालित भौहों को मानों काम द्वारा सादृश्य वशात् अपने धनुष के भ्रम से चलाई गयी हो धारण करती हुई दमयन्ती को // 96 // सामोदपुष्पायुधवासिताङ्गों किशोरशाखाग्रशयालिमालाम् / वसन्तलक्ष्मीमिव राजभिस्तैः कल्पद्रुमैरप्यभिलष्यमाणाम् // 97 // अन्वयः-सामोदपुष्पायुधवासिताङ्गी किशोरशासाप्रशयालिमालाम् तः राजभिः कल्पद्रुमः अपि अभिलष्यमाणां वसन्तलक्ष्मीम् इव स्थिताम् / / व्याया-सामोदपुष्पायुधवासिताङ्गीम् = कामेन . सहर्षमध्युषिताङ्गीम्, किशोरशाखाप्रशयालिमालाम् = कोमलाङ्गुलियुक्तहस्ताग्रवत् सखीसमूहाम्पक्षे क्रमेणोपयोविशेषणयोः, गन्ध-कुसुम-मलयानिलाध्युषित ङ्गीम्, नवपल्लवाप्रस्थितमिन्दमालाम्, स्वयंवररूपः राजभिः नृपः कल्पद्रुमः = सर्वाभिलाषपूर: अपि अभिलष्यमाणा= स्वाभिलाषविषयीकृताम् वसन्तलक्ष्मीम् इव ऋतुराव नियमिव स्थिताम् / टिप्पणी सामोद यथा स्यात्तथा पुष्पायुषेन वासितान्यङ्गानि यस्यास्ताम् सामोद पुष्पायुधवासिताङ्गीम् (ब० वी०) पक्षे-आमोदेन सहितानि सामोदानि तानि तानि पुष्पाणि सामोदपुष्पाणि तआशुगेन च वासिताम यस्या ता ताम् तथोक्ताम् / कर्मधारय (. तत्पु० पुरःसरो बहवी.) किशोरशाखा अप्रतया