________________ नेवधीयचरितं महाकाव्यम् पत्राणि च विशेषकम्" इत्यमरः, "वीणा तु वल्लकी विपञ्ची" इत्यमरः, कोणो वीणादिवादनम् / भाव:तद्दलाभ्यां ध्रुवो बिन्दुना पत्रक, भालगञ्चोकृतेरर्धचन्द्रेण तम् / कच्छपीवाद्यवादार्थकोणं विधिः संध्यदत्तेति मे कल्पना ज्यायसी / अनुवाद:-विधाता ने प्रणव के दोनों प्रान्तों की रेखा से उस सरस्वती के दोनों भौहें बनाई उसके बिन्दु से भाल का तमालपत्र और प्रणव के अर्धचन्द्राकार रेखा से कच्छपी वीणा के वादन का उपकरण विशेष बनाया। द्विकुडली वृत्तसमाप्तिलिप्याः कराङ्गली काञ्चनलेखनीनाम् / . कश्यं मसीनां स्मितभाः कठिन्याः काये यदीये निरमायि सारैः / / 87 // . अन्वयः-यदीये काये द्विकुण्डली वृत्तसमाप्तिलिप्या सारैः निरमायि करामुलीः काञ्चनलेखनीनां सारैः (निरमायि) मसीनां सारः कश्यम् कठिन्या स्मितभा निरमायि। ___ व्याख्या-यदीये = यत्सम्बन्धिनि, काये = शरीरे, द्विकुण्डली = कुण्डलयोयम्, वृत्तसमाप्तिलिप्या पद्यसमाप्तिसूचकबिन्दुद्वयस्य, सारैः= श्रेष्ठभायः ( निरमायि = निमिता मसीनां सारैः कश्यम् = केशसमूहः, करामुली:काञ्चनलेखनीनां सारैः सुवर्णलेखनीनां सारैः, कठिन्या =खटिकायाः, सारः स्मितभाः = मन्दहास्यशोभा निरमायि / टिप्पणी-द्विकुण्डली द्वयोः कुण्डलयोः समाहार: द्विकुण्डली तद्धितात्यादिना द्विगुः द्विगोरिति ङीप, वृत्तसमाप्तिलिप्या= वृत्तस्य समाप्तेः लिप्याः (10 तत्पु० ) विन्दाकाररेखा। तदुक्तम्-"शृङ्गवद् बालवत्सस्य, बालिकाकुचयुग्मवत् / नेत्रवत् कृष्ण सर्पस्य, स विसर्ग इति स्मृतः।" निरमायि% निपूर्वान्मातेः कर्मणि लङ् 'आतो युक्' इत्यादिना युगागमः / कराङगुलीः / करयोरङ्लीः (10 तत्पु०) कैश्यम् =केशानां समूहः 'केशाश्वभ्यां यन्छ।' इति यन् प्रत्ययः / भावः- .. . विसर्गाकृती कुण्डले तच्छरीरे सुवर्णाङ्गसल्लेखनी चाङ्गलिञ्च। मसीनां चयः केशपाशस्तथा च स्मितश्रीः कठिन्या सुसारैः कृता च॥ अनुवा-उस भगवती के शरीर में विसर्ग से दोनों कुण्डल सुवर्ण की