SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ 'दशमः सर्गः त्रयीमयीभूतबलीविभङ्गा= त्रिवेदीस्वरूपत्रिबलितरना। साहित्यनितितर्दृक्तरङ्गा= काव्यविद्यारचितहविक्षेपा / टिप्पणी-मध्येसभम् = सभायाः मध्यं मध्यसभम् "पारे मध्येषष्ठया वा" इति अव्ययीभावः / गान्धर्वविद्यामयकण्ठनाला = गान्धर्वविद्यामयः कण्ठनालो यस्याः सा तथोक्ता (बहु० वी० ) त्रयीमयीभूतवलीविभङ्गा-त्रयीमयी भूता विरूपधारिणी अन्यत्र त्रिवेदरूपधारिणी वलीविभङ्गाः यस्याः साः साहित्य. निवतितक्तरङ्गा = साहित्येन निर्वर्तितः दृक् तरङ्गो यस्या सा ( अनेकपक्षे व्यधिकरणबहुव्रीहि ) / भाव:गानविद्यैव यत्कण्ठनालीकृता सा त्रयी यलित्रिस्वरूपं श्रिता / दृक् तरङ्गीकृता काव्यसद्विद्यया बालिकारूपिणी संसदं सागता // अनुवादः--बालिका स्वरूपिणी वह सरस्वती स्वयंवर सभा में आयी। वह कैसी थी इसका वर्णन कई श्लोकों में किया गया है जैसे गानविद्या ( गान्धर्ववेद) उनकी कण्ठ प्रणाली थी तीन संख्यावाली वेदत्रयी ही उनकी त्रिबली थी, काव्यविद्या से उनके आँखों की भाङ्गिमा थी।। 74 // आसीदथर्वा त्रिवलित्रिवेदी-मध्यात विनिर्गत्य वितायमाना / नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोदररोमरेखा // 75 // अन्वयः-अथर्वा श्रुतिः त्रिवलित्रिवेदीमध्यात् निर्गत्य वितायमाना नानाभिचारोचितमेचकश्रीः यदीया उदररोमरेखा। व्याख्या-अथर्वा श्रुतिः = अथर्ववेदः, त्रिवलित्रिवेदीमध्यात् = उदरस्थत्रिरेखारूपत्रिवेदीमध्यात्, विनिःसृत्य = विनिर्गत्य, वितायमाना= विस्तार प्राप्नुवती, नानाभिचारोचितमेचकश्रीः = अनेकश्येनादियागरूपहिंसाप्रयोगकालि. मवर्णानानाभिचारिणी-कृष्णवर्णा, यदीया = यस्याः सरस्वत्याः सम्बन्धिनी, उदररोमरेखा = उदरस्था रोमराजिः / / टिप्पणी--त्रिवलित्रिवेदीमध्यात् = त्रय्युद्धारोऽथर्ववेदः इत्युक्तेः त्रिबलिरूपायात्रिवेदी तस्याः मध्यम् तस्मात्, (मयूरव्यंसकादि समासानन्तरं 50 तत्पुरुषः ) वितायमाना विपूर्वात्तनोतेः भावे लट् 'तनातेर्यकि' इत्यनुनासिकस्यात्वम्, ततो लट: शानजादेशः। नानाभिचारोचितमेचकश्रीः = नानाभिचाराणां हिंसकत्वात उचिता मेचकश्रीर्यस्या (कर्मधारयपुरःसरः बहुव्रीहिः ), पक्षे-नाभ्यां
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy