________________ 52 षषीयचरितं महाकाव्यम् ल्पितस्य कल्पनायाम् (षष्ठीतत्पुरुषद्वयम् ) रथाङ्गपाणे:= रथाङ्गं पाणी यस्य सः तस्य (ब० वी०) 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यो' इति सतम्यन्तस्य परनिपातः ( अत एव शापकात् व्यधिकपदो बहुव्रीहिः ) / भाव:-विषीदता तेन रथाङ्गपाणिभक्तस्य सर्वस्वप्रदः स विष्णुः / स्वदेवतं. संहृतचेतनेन क्षणं व्यचिन्ति प्रथितप्रभावः // अनुवादः-इस प्रकार व्याकुल हुए उस राजा भीम ने उस काल में अपने कुलदेवता भगवान् विष्णु का, जो भक्तों की कामना के पूर्ण करने वाले कल्पवृक्ष हैं, क्षण भर एकाग्र होकर स्मरण किया // 69 // तच्चिन्तितानन्तरमेव देवः सरस्वती सस्मितमाह स स्म / स्वयंवर राजकगोत्रवृत्त-वक्त्रीमिह त्वां करवाणि वाणि! // 7 // मन्वयः--तच्चिन्तितानन्तरमेव स देवः सरस्वतीम् आह स्म-वाणि ! इह स्वयंवरे त्वां राजकगोत्रवृत्तवक्त्री करवाणि / प्यास्या-तच्चिन्तितानन्तरमेव भीमस्मरणान्यवहितकालमेव, सः असो, देवः विष्णुः, सरस्वतीम् = वाग्देवताम्, सस्मितम् = समन्दहासम्, आह स्म = ब्रुते स्म / हे वाणि = शारदे ! इह-अस्मिन्, स्वयंवरे-दमयन्तीवरवरणसमारोहे, स्वाम् = भवतीम्, राजकगोत्रवृत्तवक्त्रीम् = राजसमाजकुलाचारकयित्रीम, करवाणि - कल्पयामि / अत्रागतानां राज्ञामपेक्षितं नामगोत्रादि वर्णयेत्यादिशामि। टिप्पणी-तस्य चिन्तितम् तच्चिन्तितम् तस्य अनन्तरम् ( षष्ठीतत्पुरुषो). राज्ञां समूहः राजकम् 'गोत्रोक्षेत्यादिना वुन् तस्य गोत्राणि चरित्राणि च (इन्द्र० ) गोत्रचरित्राणि तेषां वृत्तानि, तेषां वक्त्रीम् (10 तत्पु०) / भावः-तचिन्तनसमकालं कामानां वर्षको मेषः / वर्णय वाणि चरित्रं भूपानामिहेति भारती स्माह // अनुबादः-उस भीम राजा के चिंतन करते ही भगवान् विष्णु भगवती सरस्वती से सस्मित होकर बोले-हे शारदे मैं तुमको इस स्वयंवर सभा में समागत विवाहार्थी राजाओं के नाम गोत्र एवं चरित्र का वर्णन करने के लिये नियुक्त कर रहा हूँ॥ 70 // कुलश्च शीलब बलश राज्ञां जानासि नानाभुवनागतानाम् / एषामतस्त्वं भव वावदूका मूकायितुं कः समयस्तवायम् ? // 71 //