________________ नेवषीयचरितं महाकाव्यम् सूत्र से इनि प्रत्यय / महर्षिवार्यकार = महान्तश्च ते ऋषयः महर्षयः, 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानः" इस सूत्रसे समास और "आन्महतः समानाधिकरणजातीययो." इससे आत्व और अर् गुण / वृद्धानां समूहो वार्द्धकम्, 'वृद्ध' शब्दसे "वृद्धाच्चेति वक्तव्यम्" इस वार्तिकसे वुन् प्रत्यय / महर्षीणां वार्द्धकं, तस्मात (प० त०), सामर्थ्यसे वृत्ति : अन्तर्गत 'वृद्ध' शब्दका अन्वय हाकर "शिवभागवत" पदके समान समास हुआ है / "आख्यातोपयोगे" इससे अपादानसंज्ञा होकर पञ्चमी / तदातिथ्यम् अतिथये इदम् आतिथ्यम् ='अतिथि' शब्दसे "अतिथेयः" इस सूट से ज्य प्रत्यय / तस्य आतिथ्यम् (ष० त०)। अशिक्षि = "शिक्ष विद्योणदाने" धातुसे कर्ममें लुङ्+त / इस पद्य में "पल्लवे करे" यहाँपर व्यस्तरूपक, श्लेष और प्रतीयमानोत्प्रेक्षा इनका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 7 // विनिद्वपस्त्रालिगताऽलिकतवान्मृगाचूडामणिवर्जनाजितम् / बधानमाशासु चरिष्ण दुर्यशः स कोतकी तत्र ददर्श केतकम् / / 78 // अन्वयः-कौतुकी स तत्र विनिद्रपत्त्रालिगताऽलिकतवात् मृगाऽङ्कचूडामणिवर्जनार्जितम् आशासु चरिष्ण दुर्यशः दधानं केतकं ददर्श / / 78 // व्याख्या--कोतुकी = कुतूहली, आरामदर्शन इति शेषः / सः = नलः, उपवने, विनिद्ररत्वाऽऽलिगताऽलिकतवात् = विकसिदलपति स्थितभ्रमरच्छलात, मृगाऽङ्कचूडामणिवर्जनाऽजितं शिवपरिहारोपार्जितम् आशासु-दिशासु, चरिष्णु = संचरणशीलं दुर्यशः = अपकीति, दधानं = धारयत्, केतकं = केतकी कुसुमं, ददर्श %= दृष्टवान् / / 78 // ___ अनुवादः-उपवन देखनेके लिए कुतूहल रखनेवाले नलने वहाँपर विकसित पत्तोंकी क्तिमें स्थित भ्रमरके छलसे शिवजीके छोडनेसे उपाजित तथा दिशाओंमें सञ्चरणशील अपकीतिको धारण करते हुए केतकी पुष्पको देखा / / 78 / / टिप्पणी--कौतुकी = कौतुकम् अस्याऽस्तीति, 'अतइनिठनो" इस सूत्रसे इनि प्रत्यय, कौतुक+ इनिः। विनिद्रपत्त्राऽलिगताऽलिकतव'त = पत्त्राणाम् मालिः (ष० त० ) / विनिद्रा चाऽसो पत्त्राताल: (क० धा०) / विनिद्रपत्रालिमतः ( द्वि० त०) / ते च ते अलयः (क० धा०)। विनिद्रपत्त्राऽऽालगतालीनां कंतवं, तस्मात् (ष० त०)। मृगाऽङ्कचूडामणिवर्जनाजितं = मृगः अङ्कः यस्य सः ( बहु० ) / चूडाया मणिः (ष० त० / मृगाङ्कः चूडामणिः यस्य सः (.बहु.), शिव इत्यर्थः। मृगाऽङ्कचूडामणिना वजनम् (तृ० त० ) / तेन