________________ नैषधीयचरितं महाकाव्यम् सलिलकानने" इत्यमरः इस कोशके अनुसार जल अर्थ भी होता है / वनाऽन्तस्यपर्यन्तम् ( 10 त० ) / सस्पृहं - स्पृहया सहितं यथा तथा ( तुल्ययोगबहु० ) / उपेत्य = उप+इण् + क्त्वा ( ल्यप् ) / अवतीर्णदपथे = दृशोः पन्था दक्पथ: (10 त०), "ऋक्पूरब्धःपथामानक्षे” इस सूत्रसे समासान्त अ प्रत्यय / अवतीर्ण:दक्पथः येन तस्मिन् ( बहु० ) / भावलक्षण में सप्तमी / न्यवति = नि+ वृत+लु+त ( भावमें लुङ)। जैसे प्रवासमें जाने के लिए उद्यत जनको बन्धुगण जलाशयतक उसको पहुंचाकर लोट जाते हैं वैसे ही बगीचे में जाते हुए नलके. दृष्टिपथसे मोट होनेपर पुरवासियों के नेत्र लोट पड़े यह तात्पर्य है / इस पद्य में चतुर्थ चरणमें उपमा अलङ्कार है / / 75 / / ततः प्रसूने च फले च मजुले स सम्मुखस्थाऽगुलिना जनाधिपः / निवेद्यमानं वनपालपाणिना व्यकोकयत्काननरामणीयकम् // 76 // अन्वयः-- ततः स जनाऽधिपः मञ्जुले प्रसूने फले च सम्मुखस्थाऽङ्गुलिन / वनपालपाणिना निवेद्यमान काननरामणीयकं व्यलोकयत् / / 76 / / व्याख्या- ततः = अनन्तरं, सः = पूर्वोक्तः, जनाऽधिपः = नरेशः, नल इत्यर्थः / मञ्जुले = मनोहरे, प्रसूने = पुष्पे, मञ्जुले फले च-सस्ये च, सम्मुखस्थाऽलना = अभिमुखस्थकरशाखेन, वनपालपाणिना = उद्यानरक्षकहस्तेन, निवेद्यमानं = ज्ञाप्यमानं, प्रदर्श्यमानमिति भावः / काननरामणीयकं =वनसौन्दर्य व्यलोकयत् = अपश्यत् // 76 / अनुवादः -- तब राजा नलने सुन्दर फल और फलमें उद्यानरक्षकसे उग-लियोंको सम्मुख कर दिखलायी गयी वनकी सुन्दरताको देखा // 76 / / टिप्पणी-जनाऽधिपः-जनानाम् अधिपः (प० त०)। संमुखस्थाङ्गलिनासम्मुखं तिष्ठन्तीति सम्मुखस्थाः, सम्मुख + स्था+कः (उपपद०)। सम्मुखस्था अङगलयः यस्य सः तेन (बह०)। "बङ्गल्यः करशाखा स्युः" इत्यमरः / वनपालपाणिन- वनं पालयतीति वनपाल:, वन-उपपदपूर्वक "पाल रक्षणे धातुसे "कर्मण्यम्" इस सूत्रसे अण् ( उपपद०)। वनपालस्य पाणिः, तेन (प० त०)। निवेद्यमानः निवेद्यत इति, तत्, नि+विद् + णिच् + लट ( कर्ममें )+ यक+शानच् + अम् / काननरामणीयकं - रमणीयस्य भावो रामणीयकम्, रमणीयशब्दसे "योपधाद् गुरूपोत्तमाद् वुम्" इस सूत्रसे बुन ( अक ) प्रत्यय / "कामनीयकम्" ऐसे पाठमें भी कमनीयस्य भावः ऐसा विग्रह और पूर्व सूत्रसे बुल् / अर्ष भी वही है / काननस्य रामणीयकं, तत् (प० त०)। यहाँ