________________ बक्षमः सर्गः त्यागः (10 तत्पु० ) रूपस्य योग्यमनुरूपम् ( यथार्थोऽव्ययीभावः ) पतित्यागस्य दशाया अनुरूपम् (10 तत्पुरुषद्वयम् ) अत्र निदर्शनारूपकावलङ्कारी। भाव: भूपतीनां समागच्छतां सैनिक-प्रोत्पतधूलियुक्ताः दिशां कान्तयः / स्वमाचक्षिरे सर्वलोकं प्रति प्रोषितस्वेशजन्यां दशां सर्वशः / / अनुवावः-कुण्डिनपुर में आते हुये राजाओं के सैनिकों से उठाई गयी धूलियों से धवलित दिशाओं की मुख की कान्तियां, सभी लोगों के प्रति अपनी प्रतित्याग से होने वाली दशा के अनुकूल आकार को स्पष्ट रूप से कह दीं। आखण्डलो दण्डधरः कृशानुः पाशीति नाथेः ककुभां चतुभिः। भैम्येव बद्ध्वा स्वगुणेन कृष्टयेये तदुद्वाहरसान्न शेषैः // 10 // अन्वयः--आखण्डल: दण्डधरः कृशानुः पाशी इति चतुभिः ककुभां नाथैः भैम्या स्वगुणेन बध्वा कृष्टः इव तदुद्वाहरसाद् येये शेषः न ( येये ) / प्याल्या-आखण्डलः = इन्द्रः, दण्डधरः = यमः, कृशानुः= अग्निः, पाशी = वरुणः, इति चतुभिः = चतुःसंख्यः, ककुभाम् = दिशाम्, नाथः = पतिभिः, भैम्या, स्वगुणेन = सौन्दर्यादिना गुणेनेव रज्वेवेति श्लिष्टरूपकम् / बध्वा = निगडय्य, कृष्ट:= आकृष्टः इव तदुद्वाहरसात् = भैमीवरणानुरागाद, येयेगतम्, शेषः = अन्यः, न येये इति शेषः / टिप्पणी--आखण्डल:= 'आखण्ड: सहस्राक्षः' इत्यमरः / पाशी= 'प्रचेताः वरुणः पाशी'त्यमरः / ककुभाम् = "दिशस्तु ककुभः काष्ठा' इत्यमरः / बध्वाबन्ध + क्त्वा / तदुद्वाहरसात् = तस्या उद्वाहः तस्य रसः तस्मात् (10 तत्पु०) येये =भावे लिट् / इन्द्रो यमो हुतवहो वरुणो दिगीशा, एते समे नृपतिजास्वगुणनिबध्य / कृष्टा इवापुरितटे नहि तां विवोढुं कामप्रकामशरविवहृदस्तु तत्र / / अनुवादः-इन्द्र, यम, अग्नि एवं वरुण ये चारों दिक्पाल दमयन्ती द्वारा अपने सौन्दर्यादि गुणरूपी (गुण) रस्सी से बांधकर खींचे हुए के समान स्वयंवर में गये, अन्य नहीं गये। मन्त्रः पुरं भीमपुरोहितेन तद्बद्ध रक्षं विशति क्व रक्षः। तत्रोद्यमं दिक्पतिराततान यातुं ततो जातु न यातुधानः // 11 //