________________ 480 જ્ઞાનસાર अम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव // 2 // अस्थिरे हृदये चित्रा वाङ्नेत्राकारगोपना। पुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता // 3 // अन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धृतम् / क्रियौषधस्य को दोषस्तदा गुणमयच्छतः॥४॥ स्थिरता वामनःकायैर्येषामङ्गाङ्गितां गता। योगिनः समशीलास्ते ग्रामेऽरण्ये दिवा निशि // 5 // स्थैर्यरत्नप्रदीपश्चेद् दीप्रः संकल्पदीपजैः। तद्विकल्पैरलं धूमैरलंधूमैस्तथाऽऽस्रवैः // 6 // उदीरयिष्यसि स्वान्तादस्थैर्य पवनं यदि / समाधेधर्ममेघस्य घटां विघटयिष्यसि // 7 // चारित्रं स्थिरतारूपमतः सिद्धेष्वपीष्यते / यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये // 8 // 4 मोहत्यागाष्टक अहं ममेति मत्रोऽयं मोहस्य जगदाध्यकृत् / अयमेव हि नपूर्वः प्रतिमत्रोऽपि मोहजित् // 1 // शुद्धात्मद्रव्यमेवाहं शुद्धज्ञानं गुणो मम / नान्योऽहं न ममान्ये चेत्यदो मोहास्त्रमुल्बणम् // 2 // यो न मुह्यति लग्नेषु भावेष्वौदयिकादिषु / आकाशमिव पक्केन नासौ पापेन लिप्यते // 3 // पश्यन्नेव परद्रव्यनाटकं प्रतिपाटकम् / भवचक्रपुरस्थोऽपि नामूढः परिखिधति // 4 //