________________ જ્ઞાનસાર અષ્ટક 1 पूर्णाष्टक ऐन्द्रश्रीसुखमनेन लीलालममिवाखिलम् / सच्चिदानंदपूर्णेन पूर्ण जगदवेक्ष्यते // 1 // पूर्णता या परोपाधेः सा याचितकमण्डनम् / या तु स्वाभाविकी सैव जात्यरत्नविभानिभा // 2 // अवास्तवी विकल्पैः स्यात् पूर्णताऽब्धेरिवोर्मिभिः / पूर्णानन्दस्तु भगवास्तिमितोदधिसन्निभः // 3 // जागर्ति ज्ञानदृष्टिश्चेत् तृष्णाकृष्णाहिजाङ्गुली / पूर्णानन्दस्य तत् किं स्याद् दैन्यवृश्चिकवेदना // 4 // पूर्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता / पूर्णानन्दसुधास्निग्धा दृष्टिरेषा मनीषिणाम् // 5 // अपूर्णः पूर्णतामेति पूर्यमाणस्तु हीयते / पूर्णानन्दस्वभावोऽयं जगदद्भुतदायकः // 6 // परस्खवकृतोन्माथा भूनाथा न्यूनतेक्षिणः / / खखत्वसुखपूर्णस्य न्यूनता न हरेरपि // 7 // कृष्णे पक्षे परिक्षीणे शुक्ले च समुदश्चति / द्योतन्ते सकलाध्यक्षाः पूर्णानन्दविधोः कलाः // 8 //