________________ ना२ 427 વિશેષાવશ્યકમાં કહ્યું છે કે"ज थिरमज्यवसाणं तं झाणं चलं तयं चित्तं / तं होज भावणा वा अणुप्पेहा वा अहव चिंता"। . ध्यानशतक गा० 2. "2 स्थि२ अध्यक्सान-मन छे ते ध्यान छे, 2 ચલાયમાન મન છે તે ચિત્ત છે, તે ભાવના–ધ્યાનની અભ્યાસક્રિયા અનુપ્રેક્ષા-મનન કે ચિન્તનરૂપ હોય છે”. ધાતાનું સ્વરૂપ પૂજ્ય શ્રી હેમચન્દ્રાચાર્યો નીચે પ્રમાણે ४थुछ "अमुश्चन् प्राणनाशेऽपि संयमैकधुरीणताम् / परमप्यात्मवत् पश्यन् खवरूपापरिच्युतः / / उपतापमसंप्राप्तः शीतवातातपादिभिः / पिपासुरमरीकारि योगामृतरसायनम् // रागादिभिरनाक्रान्तं क्रोधादिभिरक्षितम् / आत्मारामं मनः कुर्वन् निर्लेपः सर्वकर्मसु // विरतः कामभोगेभ्यः खशरीरेऽपि निःस्पृहः / संवेगहदनिर्मग्नः सर्वत्र समतां श्रयन् / / नरेन्द्रे वा दरिद्रे वा तुल्यकल्याणकामनः / अमात्रकरुणापात्रं भवसौख्यपराङ्मुखः॥ सुमेरुरिव निष्कम्पः शशीवानन्ददायकः। समीर इव निःसङ्ग सुधीर्ध्याता प्रशस्यते"। योग० प्र० 7 श्लो०२-७.