SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ 974 [ हैम हैमपञ्चपाठी. क्रोष्टुपाद / क्रोष्टुमाय / शीर्षमाय / स्थगल / पदक / वर्मक-एभ्योऽत इनः। पुष्करसद्-अस्माद् बाह्वादीषः / विधि / कुद्रि / अजवस्ति / मित्रयु / एभ्यो गृष्टयाद्येयाः / इति यस्कादिः / 1186 रेवत्यादेरिकण् // 6 // 2 // 86 // रेवती / अश्वपाली / मणिपाली / द्वारपाली / वृकवञ्चिन् / वृकग्राह / कर्णग्राह / दण्डग्राह / कुक्कुटाक्ष इति रेवत्यादिः / 1202 कुर्वादेर्व्यः // 61 // 100 // कुरु / शङ्कु / शकन्धु / शाकभू / पथिकारिन् / मतिमत् / पितृमत् / पितृमन्तु / वाच / हन्त / हृदिक / शलाका / कालाका। एरका / पदका। खदाका। केशिनी / मति / कवि / हन्ति / पिण्डी / ऐन्द्रजाली / धातुजि / वैराजकि / दामोष्णीषि / गाणकरि / कैशौरि / कापिअलादि / गर्गर / हन / मजष / अविमारक / अजमारक।चफहक। कट। कुटल / मुर / दभ्र / सूर्पणाय / श्यावनाय / श्यावरथ / श्याप्रथ / श्यावप्रथ / श्यापत्र / श्यापुत्र / सत्यंकार। वलभीकार। कर्णकार। पथिकार। बृहतोकार / वान्तवृक्ष। आम्रवृक्ष / मूढ / शाक। इन / रथकार / नापित / तक्षन् / शुद्ध इति कुर्वादिः। अत्र हन्त्रन्तानां सामान्याणो हृदिकस्य वृष्ण्यणोऽपवादो भ्यः / शलाकादीनां केशिन्यन्तानामेयणः। मानुषीनामत्वेऽणोऽपि। केशिनीशब्दस्य स्त्रीलिङ्गपाठादेव पंवद्रावो न भवति। कैशिन्यः / पुंलिङ्गनिवृत्त्यर्थस्त सपाठो न भवति। 'गाथिविटथिकेशिपणिगणिनः' इत्यपत्येऽण्यन्त्यस्वरादेः लक्प्रतिषेधातू / केशिन्शब्दाद्धि ब्यविधानेऽण न संभवत्येव / मतिकविहन्तिपिण्डीनामेयणः / ऐन्द्रजाल्यादीनां कापिञ्जलाधन्तानामायनणः। गर्गरादीनामित्रः। तक्षशब्दस्य शुभ्रस्यैयणा। 1209 तिकादेरायनिञ् // 6 / 1 / 107 // तिक / कितव / संज्ञा / बाल / शिखा। बालशिख / उरश / शाट्य / सैन्धव / यमुन्द / रूप्य / पूर्णिक / ग्राम्य / नील / अमित्र / गोकक्ष्य / कुरु। देवर। दैवर। धेवर। धैवर / देवरथ / तैतिल / शैलाल। औरश / कौरव्य / भौरिकि। भौलिकि। चौपयत। चैतयत / चैटयत। शैकयत / क्षैतयत / ध्वाज / वत / ध्वाजवत / चन्द्रमस् / शुभ / श्रुभ / गङ्ग / गङ्गा / वरेण्य / वन्ध्या / बिम्बा। अरद्ध / अरद्धा। आरद्ध / वह्यका। खल्य / लोमका / उदन्य / यज्ञ / नोड / आरथ्य / लङ्कव / भीत / उतथ्य / सुयामन् / उखा। खल्वका / शल्यका / जाजल / वसु / उरस् इति तिकादिः / शाटयशब्दो यजन्तो ध्यणन्तो वा / शाट्यायनिः / यजन्तादायनणेवेत्येके / शाट्यायनः / औरशशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् कौरव्यशब्दः क्षत्रियप्रत्ययान्त एव गृह्यते। अन्यस्मादिओव। तस्य च 'त्रिदा दणिोः ' इति लुप्। कौरव्यः पिता। कौरव्यः पुत्रः / आयनिञस्तु ' अब्राह्मणात् ' इति प्राप्तापि लुप् न भवति विधानसामर्थ्यात् / नहीन आयनिरो वा लुपि कश्चिविशेषः / कौरव्यः पिता / कौरव्यायणिः पुत्रः। 1234 शकादिभ्यो नेर्लुप् // 61 / 120 // शक / यवन / जर्त / कम्बोज /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy