________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 901 धातुमत्यययथासंख्यं नास्ति / मुखतो भूखा मुखतोभूय मुखतोभावमास्ते / मुखतः कृता मुखतःकृत्य मुखतःकारमास्ते / पाश्वतो भूखा पावतोभूय पार्श्वतोभावं शेते / पार्श्वतः कृत्वा पाश्वतःकृत्य पार्वतःकारं शेते / अनाना नानाभूत्वा गतः नानाभूत्वा नानाभूय नानाभावं गतः। अनाना नानाकृत्वा गतः नानाकृत्वा नानाकृत्य नानाकारं गतः। एवं विना भूत्वा विनाभूय विनाभावं गतः। विनाकृत्वा विनाकृत्य विनाकारं गतः / धार्था धाधमधाध्यमत्रः। द्विधा भूत्वा द्विधाभूय द्विधाभावमास्ते / द्विधाकृत्वा द्विधाकृत्य द्विधाकारं गतः / द्वैधं भूत्वा द्वैधभूय द्वैधंभावमास्ते / द्वैधंकृत्वा द्वैधंकृत्य द्वैधंकारं गतः / द्वेधाभूत्वा द्वेधाभूय द्वेधाभावमास्ते / द्वेधाकृत्वा द्वेषाकृत्य द्वेधाकारं गतः / ऐकथ्यंभूत्वा ऐकध्यंभूय ऐकध्यंभावमास्ते / ऐकध्यंकृत्वा ऐकथ्यंकृत्य ऐकध्यंकारं गतः / धणस्तु प्रकारविचालवदर्थत्वेन अधार्थत्वात् अव्ययाधिकाराच निरासः। अस्यापि ग्रहणमित्यन्ये / अव्ययाधिकारादेव च मुखे तस्यति मुखतः कृत्वा गत इत्यत्र न भवति / स्वाङ्गेति किम् / सर्वतो भूत्वास्ते। तसिति किम् / मुखे भूत्वा गतः / व्यर्थेति किम् / नानाकृत्वा भक्ष्याणि भुङ्क्ते / द्विधाकृत्वा काष्ठानि गतः। 1232 तूष्णीमा // 1 / 4 / 87 // तूष्णींशब्देन योगे भवतेर्धातोः संबन्धे क्त्वाणमौ स्याताम् / तूष्णीं भूत्वा तूष्णीभूय तूष्णींभावमास्ते / 1233 आनुलोम्येऽन्वचा॥।४।८८॥ आनुलोम्यमनुकूलता परचित्ताराधनम् / अन्वचित्यनेन अव्ययेन योगे भवतेस्तुल्यकर्तृकेऽर्थे वर्तमानादानुलोम्ये गम्यमाने धातोः संबन्धे क्त्वाणमौ स्याताम् / अन्वग्भूत्वा अन्वग्भूय अन्वग्भावमास्ते / अनुकूलो भूत्वा तिष्ठतीत्यर्थः / आनुलोम्य इति किम् / अन्वग्भूत्वा विजयते शत्रुः / पश्चाद् भूत्वेत्यर्थः / तिर्यचान्वचेति शब्दानुकरणात् तिरथान्चेति न भवति / // इति श्रीहैमबृहत्पक्रियायाम् उत्तरकृदन्तपकरणं समाप्तम् // // इति श्रीहेमबृहत्मक्रिया समाप्ता // मयाशंकरपुत्रेण गिरिजाशंकरेण वै // कृतेयं प्रक्रिया जीयाद्यावच्चन्द्रदिवाकरौ // 1 //