________________ सिद्धहैमबृहत्पक्रिया. [ उत्तरकृदन्त प्रत्यय: स्यात् / आखूनामुत्थानम् आखूत्थो वर्तते / शलभोत्थो वर्तते / प्रतिष्ठन्त्यस्मिन्निति प्रस्थः सानुः / संतिष्ठन्तेऽस्यामिति संस्था / व्यवतिष्ठन्तेऽनयेति व्यवस्था / प्रस्नान्त्यस्मिन्निति प्रस्नः / प्रपिबन्त्यस्यामिति प्रपा / विध्यतेऽनेनेति विधः / आविध्यतेऽनेनेत्याविधः। विहन्यतेऽनेनास्मिन् वा विघ्नः / आयुध्यतेऽनेनेत्यायुधम् / आध्यायन्ति तमित्यादयः / पृषोदरादिखाद् धस्य ढः / सर्वापवादवादनटमपि कमत्ययो बाधते / कथमाव्याधः घातः विघातः उपघातः ? बहुलाधिकारात् / बहुवचनं प्रयोगानुसरणार्थम् / / 11.5 ट्वितोऽथुः / / 5 / 3 / 83 // द्वितो धातोर्भावाकोंरथुः प्रत्ययः स्यात् / वेपथुः / वमथुः / श्वययुः। स्फूर्जथुः। भ्रासथुः / नन्दथुः। क्षवथुः। दवथुः / असरूपत्वाद् घालावपि / वेपः। क्षवः। . 1106 वितस्त्रिमा तत्कृतम् // 5 / 3 / 84 // इवितो धातोर्भावाकोस्त्रिमक् प्रत्ययः स्यात् तेन धावर्थेन कृतं निवृत्तमित्येतस्मिन्नर्थे / पाकेन निर्वृत्तं पवित्रमम् / उप्तिमम् / कृत्रिमम् / लब्ध्रिमम् / विहित्रिमम् / याचित्रिमम् / विदसाविति कश्चित् / याचथुः / ककारः कित्कार्यार्थः / 1107 यजिस्वपिरक्षियतिप्रच्छो नः // 5 // 3 // 85 // एभ्यो भावाकोंनः प्रत्ययः स्यात् / यज्ञः / स्वमः / रक्ष्णः / यत्नः / प्रश्नः / 1108 विच्छो नङ् // 5 / 3 / 86 // विच्छे वाकौनङ् प्रत्ययः स्यात् / विश्नः। डकारो गुणप्रतिषेधार्थः / 1109 उपसर्गादः किः // 5 // 3 // 87 // उपसर्गपूर्वादासंज्ञकाद् धातोर्भावाकोंः किः प्रत्ययः स्यात् / आदिः। प्रदिः / प्रधिः। आधिः / निधिः / उपविधिः। सन्धिः। समाधिः। कित्करणमाकारलोपार्थम् / 1910 व्याप्यादाधारे // 5 // 3 / 88 // व्याप्यात् कर्मणः परादासंज्ञादाधारेऽ धिकरणे कारके किः स्यात् / जलं धीयतेऽस्मिन्निति जलधिः / शरधिः / इषुधिः। वालधिः / शेवधिः / आधारग्रहणमर्थान्तरनिषेधार्थम् / 1111 अन्तर्द्धिः // 5 // 3 // 89 // अन्तःपूर्वाधातेर्भावाकोः किः प्रत्ययो निपात्यते / अन्तर्षिः। 1112 अभिव्याप्तौ भावेऽननिन् // 5 / 3 / 90 // क्रियया स्वसंबन्धिनः साकल्येनाभिसंबन्धोऽभिव्याप्तिः / तस्यां गम्यमानायां भावे धातोरनजिन् इत्येतो