________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 867 घनीति किम् / विस्फोरकः। 1037 घभि भावकरणे // 4 // 2 // 52 // रब्जेरुपान्त्यनकारस्य भावकरणार्थे घनि परे लुक् स्यात् / रञ्जनं रज्यतेऽनेनेति वा रागः। घभि इति किम् / रञ्जनम् / भावकरणे इति किम् / रजन्त्यस्मिमिति रङ्गः / 1038 स्थदो जवे // 4 // 2 // 53 // स्यद इति स्यन्देर्घबि नलोपो वृद्धयभावश्च निपात्यते जवे वेगेऽभिधेये / गोस्यदः। अश्वस्यदः। जव इति किम् / घृतस्यन्दः / तैलस्यन्दः 1039 दशनावोदेधौद्मप्रश्रथाहमश्रथम् // 4 // 2 // 54 // एते शब्दाः कृतनलोपादयो निपात्यन्ते / दन्शेरनटि अवपूर्वस्य उन्देः इन्धेश्च पनि उन्देर्मनि नलोपः, प्रहिमपूर्वस्य श्रन्थेनि वृद्धयभावश्च निपात्यते / दशनम् / अवोदः। एषः। ओद्म / प्रश्रयः। हिमश्रथः / 1040 उद्यमोपरमौ // 43157 // उदुपपूर्वयोर्यमिरम्योर्घवि वृद्धयभावो निपात्यते / उद्यमः। उपरमः। अन्यत्र वृद्धिरेव / यामः। संयामः।सुयामः। रामः। विरामः। 1041 इङोऽपादाने तु टिद्वा // 5 // 3 // 19 // इडो धातो वाकोंर्घन् स्यात् अपादाने तु कारके वा टित् / अध्ययनमध्यायः। अधीयत इति अध्यायः / उपेत्याधीयतेऽस्मादित्युपाध्यायः / टिद्विधानसामर्थ्यात् स्त्रियां क्तिर्बाध्यते / उपाध्यायी / उपाध्याया। 1042 श्री वायुवर्णनिहते // 5 // 3 // 20 // शृ इत्यस्माद् भावाकोंर्वाय्वादिध्वर्थेषु घन स्यात् / शीर्यते औषधादिभिरिति शारो वायुः / मालिन्येन शीर्यत इति शारो वर्णः / निवृतं निवरणं प्रावरणमित्यर्थः / निशीर्यते शीताद्युपद्रवो येन तत् निवृतम् / 'गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः'। निता द्यूतोपकरणमिति कश्चित् नियमेन वृता इत्यन्वर्थात् / शारैरिव क्रीडितम् / एष्विति किम् / शरः। 1043 निरभेः पूल्यः // 53 // 21 // पू इति पूग्पूङोः सामान्येन ग्रहणम् / निरभिपूर्वाभ्यां यथासंख्यं पूलूभ्यां परो भावाकोंर्घञ् स्यात् / निष्पूयते निष्पावः। अभिलावः। 1044 रोरुपसर्गात् // 5 // 3 // 22 // उपसर्गपूर्वाद् रौतेर्भावाकोंर्घञ् स्यात् / संरवणं संरावः / उपरावः / विरावः। उपसर्गादिति किम् / रवः / सांराविणमित्यत्र बिन् बाधकः / कथं रावः ? बहुलाधिकारात् /