________________ उणादिप्रकरणम् ] सिद्धहैमघृहत्प्रक्रिया. जीवितम् / जटापूर्वादपि / जटायुः अरुणात्मजः। " तं नीलजीमूतनिकाशवर्ण सपाण्डुरोरस्कमुदारधैर्यम् / ददर्श लङ्काधिपतिः पृथिव्यां जटायुपं शान्तमिवाग्निदाहम् " // दुषोर्डित् // 999 // दुषंच वैकृत्ये इत्यस्मात् डिदुस् प्रत्ययः स्यात् / दुः निन्दायाम् / दुष्पुरुषः। मुहिमिथ्यादेः कित् // 1000|| आभ्यां किदुस् प्रत्ययः स्यात् / मुहौच वैचित्ये / मुहुः कालावृत्तिः / मिथग मेधाहिंसयोः। मिथुः संगमः / आदिग्रहणादन्येभ्योऽपि भवति / चक्षेः शिखा // 1001 // चक्षिक व्यक्तायां वाचि इत्यस्मात् कित् उस् प्रत्ययः स्यात् स च शिद्वा / चक्षुः परिचक्षुः अवचक्षुः अवसंचक्षुः अचक्षुः अवख्युः / बाहुलकात् द्विवचने संचचक्षुः, विचख्युः।। पातेईम्सुः // 1002 // पांक रक्षणे इत्यस्मात् डिदुम्सुः प्रत्ययः स्यात् / पुमान् पुरुषः / पुमांसौ / पुमांसः। उकार उदित्कार्यार्थः / न्युझ्यामञ्चेः ककाकैसष्टावच॥१००३॥न्युद्भ्यां परादञ्चू गतौ चेत्यस्मात् कितः अ आ ऐस् इत्येते प्रत्ययाः स्युः ते च टावत् / टायामिव एषु कार्य भवतीत्यर्थः। तेन ' अच्च प्राग्दीर्घश्च' इति भवति / नीचम् उच्चम् / नीचा उच्चा। नीचैः उच्चैः। प्रसिद्धार्थी एते। लाघवार्थ सन्ताधिकारेऽपि अकाराकारप्रत्ययविधानम् / ____शमो नियो डैस् मलुक् च // 1004 // शम्पूर्वात् णींग प्रापणे इत्यस्मात् डिदैस् प्रत्ययः स्यात् शमो मकारस्य च लुक् / शनैः मन्दम् / __ यमिदमिभ्यां डोस् // 1005 // आभ्यां डिदोस् प्रत्ययः स्यात् / यम उपरमे / योर्विषयसुखम् / दमुच् उपशमे / दोर्बाहुः / अनमो वहे किए सश्च डः // 1006 // अनस्शब्दपूर्वात् वहीं प्रापणे इत्यस्मात् किप् प्रत्ययः सकारस्य च डः स्यात् / अनो वहति अनड्वान् वृषभः / 1022 भीमादयोऽपादाने / / 7 / 1 / 14 // भीमादयः शब्दा अपादाने साधवः स्युः : विभ्यत्वस्मादिति भीमः / एवं भीष्मः / भयानकः / वरुः वमुद्रः / सुवः / सुक् / रक्षः। संकसुकः। खलतिः। उणादिप्रत्ययान्ता एते संपदानाचान्यत्रोणादयः इति निषेधेनाप्राप्ता निपात्यन्ते। 1023 संप्रदानाचान्यत्रोणादयः // // 1 // 16 // संप्रदानादपादानाच्चान्यत्र