________________ 860 सिद्धहैमबृहत्पक्रिया. [ कृदन्ते एधः इन्धनम् / चक्षः शिवा // 969 // चक्षिक् व्यक्तायां वाचीत्यस्मात् अस् प्रत्ययः स च शिद्वा / चक्षः ख्याः उभे अपि रक्षोनाम्नी / आचक्षाः वाग्मी। आख्याः प्रख्याश्च बृहस्पतिः / संचक्षाः ऋखिक / नृचक्षाः राक्षसः। वस्त्यगिभ्यां णित् // 970 // वस्त्यगिभ्यां णिदस् प्रत्ययः स्यात् / वसिक् आच्छादने / वासः वस्त्रम् / अग कुटिलायां गतौ / आगः अपराधः / मिथिरञ्ज्युषितृपशृभूवाष्टिभ्यः कित् // 971 // एभ्यः किदस् प्रत्ययः स्यात् / मिथग मेधाहिंसयोः / मिथः परस्परम् रहसि चेत्यर्थः / रञ्जी रागे। रजः गुणः अशुभं पांसुश्च / उषू दाहे / उषाः संध्या अरुणः रात्रिश्च / तृ प्लवनतरणयोः। तिरस्करोति, तिरः कला काण्डं गतः। तिर इति अन्तर्दावनृजुत्वे च / पृश् पालनपूरणयोः। पुरः पूजायाम् / तथा च पठन्ति नमः पूजायां पुरश्चेति। शृश् हिंसायाम् / शृणाति तद्वियुक्तमिति शिरः उत्तमाङ्गम् / भू सत्तायाम् / भुवः लोकः अन्तरिक्षं सूयश्च / वशक् कान्तौ / उशा रात्रिः। विधेर्वा // 972 // विधत् विधाने इत्यस्मादस् प्रत्ययः स्यात् स च किद्वा / . वेधाः विद्वान् सर्ववित् प्रजापतिश्च / विधाः स एव / नुवो धथादिः / / 973 // यत् स्तवने इत्यस्माद् धकारादिस्थकारादिश्च किदस् प्रत्ययः स्यात् / नधा नूयाश्च सूतमागधौ / धादौ गुणमिच्छन्त्येके / नोधाः ऋषिः ऋषिक् / बयःपयःपुरोरेतोभ्यो धागः // 974 // एभ्यः परात् डुधांग्क् धारणे चेत्यस्मात् किदस् प्रत्ययः स्यात् / वयोधाः युवा चन्द्रः प्राणी च / पयोधाः पर्जन्यः। पुरोधाः पुरोहितः उपाध्यायश्च / रेतोधा जनकः / नत्र ईहेरेहेधौ च // 975 // नपूर्वादीहि चेष्टायामित्यस्मात् अस् प्रत्ययोऽ. स्य च एह ए इत्यादेशौ स्याताम् / अनेहा कालः इन्द्रः चन्द्रश्च / अनेधा अग्निः वायुश्च / विहायस्सुमनस्पुरुदंशस्पुरूरवोऽङ्गिरसः // 976 // एतेऽस्पत्ययान्ता निपात्यन्ते / विपूर्वाजहातेजिहीतेर्वा योऽन्तथ / विजहातीति विहायः आकाशम् / विजिहीत इति विहायाः पक्षी। सुपूर्वान्माने ईस्वश्च / सुष्ठु मानयन्ति मान्यन्ते वा सुमनसः पुष्पाणि / पुरुं दशतीति पुरुदंशाः इन्द्रः / पुरुपूर्वाद् रौतेदीर्घश्च / पुरु रौतीति पूरूरवाः राजा यमुर्वशी चकमे / अङ्गेरिरोऽन्तश्च / अङ्गतीत्यङ्गिरा ऋषिः /