________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. द्राग्रादयः // 870 // द्राक् इत्यादयः शब्दाः किक्प्रत्ययान्ता निपात्यन्ते / द्रवतेरा च / द्राक् शीघ्रम् / एवं सरतेः स्राक् / स एवार्थः। इयर्तेरादेशश्च। अकि अचिरन्तम् / आदिग्रहणादन्येऽपि / स्रोश्चिक्॥८७१॥ सं गतौ इत्यस्मात् चिक प्रत्ययः स्यात् / सुक् जुहूप्रभृति अग्निहोत्रभाण्डम् / चौ। त्रुचः / इकार उच्चारणार्थः। ककारः कित्कार्यार्थः / तनेड्वच् // 872 / / तनूयी विस्तारे इत्यस्मात् डिद्वच् प्रत्ययः स्यात् / त्वक शरीरादिवेष्टनम्। पारेरज् // 873 // पारण कर्मसमाप्तावित्यस्मादज् प्रत्ययः स्यात् / पार शाकविशेषः प्राकारः सुवर्ण रत्नं च / पारजौ / पारजः / ____ऋधिपृथिभिषिम्यः कित्॥८७४॥ एभ्यः किदज् प्रत्ययः स्यात् / ऋधौच् वृद्धौ / ऋधक समीपवाचि अव्ययम् / प्रथिष् प्रख्याने / निर्देशादेव यकृत् / पृथक् नानार्थेऽव्यम् / भिष् सौत्रः / भिषक् वैद्यः / भिषजौ / भिषजः। भृपणिभ्यामिज भुरवणौ च // 875 // भृपणिभ्यामिज् प्रत्ययो यथासंख्यं भुर वण इत्यादेशौ च स्याताम् / भुंग भरणे / भुरिक् बाहुः शब्दः भूमिः वायुः एकाक्षराधिकपादं च ऋक्च्छन्दः। पणि व्यवहारस्तुत्योः / वणिक् वैदेहिकः / वशेः कित् // 876 // वशक् कान्तावित्यस्मात् किदिज् प्रत्ययः स्यात् / उशिक कान्तः उशीरम् अग्निः गौतमश्च ऋषिः / लङ्घरेट नलुक् च // 877 // लघुङ् गतावित्यस्मात् अट्पत्ययो नलोपश्चास्य स्यात् / लघट वायुः लघु च शकटम् / सर्तेरड् // 878 // सं गतावित्यस्मादट् प्रत्ययः स्यात् / सरट वृक्षविशेषः मेघः उष्टजातिश्च / ईडेरविड् ह्रस्वश्च // 879 // ईडिक् स्तुतावित्यस्मादविट् प्रत्ययः स्यात् इस्वश्चास्य / इडविट् विश्रवाः। किपि म्लेच्छश्च वा // 880 // म्लेच्छेरीडेश्च किपि प्रत्यये वा इस्वः स्यात् / अत एव वचनात् किए च / म्लेच्छ अव्यक्ते शब्दे / म्लेट म्लिट उभयं म्लेच्छजातिः / ईट् इट् स्वामी मेदिनी च / __ तृपेः कत् // 881 // तृपौच प्रीतावित्यस्मात् किदत् प्रत्ययः स्यात् / तृपत् चन्द्रः समुद्रः तृणभूमिश्च / 107