________________ प्रकरणम् सिद्धहैमबृहत्प्रक्रिया. तीर्थसृड्भ्याम् / कंसपरिमृट्-ड् / कंसपरिमृड्भ्याम्। सम्राट्-ड् / सम्राड्भ्याम् / विभ्राट्-ड् / विभ्राड्भ्याम् / राजिसहचरितस्य भ्राजेग्रहणात् एजङ् भ्रेजुङ् भ्राजि दीप्तावित्यस्य गत्वमेव / विभ्राक्-ग् / विभ्रारभ्यामित्यादि / अतएव भ्राजेरात्मनेपदिनोऽपि राजग टुभ्राज़ग् दीप्तावित्युभयपदिषु पुनः पाठः साहचर्यार्थम् / संयोगस्यादाविति सकारलुकि, यजसृजेति षत्वे च धानाभृट-ड् / सस्य शषाविति सस्य शत्वे, 'तृतीयस्तृतीयचतुर्थे ' इति शस्य जत्वे धानाभृजौ / धानाभृजः / धानाभृड्भ्यामित्यादि / परित्राट्-ड् / परिव्राड्भ्यामित्यादि / 299 वसुराटोः // 32 // 81 // विश्वशब्दस्य वसौ राटि चोत्तरपदे दी?sन्तादेशः स्यात् / विश्वं वसु अस्य विश्वावसुः / विश्वस्मिन् राजते विश्वाराट्-ड् / राडिति विकृतनिर्देशादिह न भवति / विश्वराजौ / विश्वराजः / विश्वाराड्भ्यामित्यादि। 300 ऋत्विदिशदृशस्पृशस्रज्दधृषुष्णिहो गः॥ 2 // 1 // 69 // एषां पदान्ते वर्तमानानां गोऽन्तादेशः स्यात् / ऋतुम् ऋतौ ऋतवे ऋतुप्रयोजनो वा यजते ऋत्विक्-ग् / ऋत्विजौ / ऋत्विजः। ऋखिजा। ऋत्विग्भ्यामित्यादि / 'रात्स' इत्यनेन रात्परस्य संयोगान्तस्य सस्थैव लोपो नान्यस्येति नियमनात् नेह पदस्येति संयोगान्तलोपः-ऊ-गे / ऊौँ / ऊर्ध्यामित्यादि / गणयतेविच / सुगण् / सुगणौ / सुगणः / सुगण्ट्सु / सुगण्ठ्सु / सुगण्सु / किपि तु दीर्घत्वे / सुगाण् / सुगाणौ / सुगाणः / तकारान्तोमरुत् शब्दः / मरुत्-द् / मरुतौ। मरुतः। मरुद्भ्यामित्यादि / ऋकारानुबंधो महत् शब्दः। .. 301 ऋदुदितः // 11470 // ऋदित उदितश्च धुडन्तस्य तत्संबंधिन्यन्यसंबंधिनि वा घुटि परे धुटामाक् स्वरात्परो नोऽन्तः स्यात् / पदस्येति तलोपे, न्समइतोरिति च दीर्घ-महान् / संयोगान्तलोपस्यासिद्धत्वान्नलोपोन / महान्तौ / महान्तः / महतः / महता / शेषघुटयेव दीर्घः / हे महन् / हे महान्तौ / शतप्रत्ययान्तानां घुटि दीर्घाभावो विशेषः / पचन् / पचन्तौ / पचन्तः हे पचन् / हे पचन्तौ। शेषं महद्वत् / भातेर्डवतुरिति उकारानुबंधो भवत् शब्दः। 302 अभ्वादेरत्वसः सौ // 1 / 4 / 90 // अत्वन्तस्यासन्तस्य च भ्वादिवजितस्य संबंधिनः स्वरस्य शेषे घुटि परे दीर्घः स्यात् / भवान् / भवन्तौ। भवन्तः। हे भवन् / मनुष्पत्ययान्ता अप्येवम् / 'अर्थवद्ग्रहणे नानर्थकस्ये'त्येव सिद्ध भ्वादे.