________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. दीर्घो नाम्यतिस इत्यत्र अतिस्रित्यादिनिषेधान्न दीर्घः / तिसृषु / प्रियास्तिस्रोऽस्येति पियतिसा / प्रियतिस्रौ / प्रियतिस्रः / प्रियतिस्रमित्यादि / प्रियास्त्रयः त्रीणि वा यस्याः सा पियत्रिरिति विग्रहे तु पियत्रिर्बुद्धिवत् / आमि पियत्रयाणामित्येके / अत्र त्रिशब्दोऽस्त्रियां, समास एव तु स्त्रियामित्यादेशो न स्यात् / प्रियास्तिस्रोऽस्य कुलस्य प्रियत्रि / स्यमोल्पा लुप्तत्वेन स्थानिवद्भावाभावान तिस्रादेशः। प्रियतिसृणी। प्रियतिसृणी / अत्र तिस्रादेशस्तु भवत्येव / किंच विभक्त्याश्रयत्वेन बहिरङ्गलक्षणस्य तिस्रादेशस्थासिद्धत्वात् समासान्तः कच् न भवति / परत्वाच तिस्रादेशे कृते पश्चान्नागमः। कथं प्रियतिस कुलम् / नामिनो लुग्वेति लुकि सति स्थानिवद्भावाद् भविष्यति तिस्रादेशः। अथ कथं तिसका नाम ग्रामः / संज्ञाशब्दोऽयम् / द्वैरत्वे सत्याप / द्वे 2 / द्वाभ्याम् 3 / द्वयोः 2 / नदी / नद्यौ। नद्यः / नदीम् / नद्यौ / नदीः। नद्या / डिन्त्सु स्त्रीदूत्कार्यम् / नद्यै। नद्याः 2 / नद्याम् / हे नदि / एवं गौर्यादयः / सखीशब्दोऽपि तद्वत् / अड्यन्तत्वान्न सिलोपःलक्ष्मीः / शेषं नदीवत् / एवं रतरीतन्त्र्यादयः / स्त्री / स्त्रिया इतीयादेशः / स्त्रियौ / स्त्रियः / वामशसि / स्त्रियम् / स्त्रीम् / स्त्रियः / स्त्रीः। आमि तु अस्त्रिया इति निर्देशेन स्त्रीदूत्कार्येणेयुवादीनां बाधात् नामेव / स्त्रीणाम् / हे स्त्रि। स्त्रियमतिक्रान्त इत्यादि तूक्तमेव / स्त्रियमतिक्रान्तं कुलमतिस्त्रि / अतिस्त्रिणी। अतिस्त्रीणि / अतित्रिणा / अतित्रिणे / डेप्रभृतिस्वरादौ वक्ष्यमाणपुंवद्भावात् पक्षे प्राग्वद्रूपम् / अतिस्त्रये / अतिस्त्रिणः 2 / अतिस्त्रेः 2 / अतिस्त्रिणोः 2 / अतिस्त्रियोः 2 / इत्यादि / स्त्रियमतिक्रान्ता अतिस्त्रीति स्त्रियां तु प्रायेण पुंवत् / शसि अतिस्त्रीः / अतिस्त्रिया / डिग्त्सु च स्त्रियां डिन्तां वेति दैदासादयः / अतिस्त्रियै / अतिस्त्रये / अतिस्त्रियाः 2 / अतिस्त्रः 2 / अतिस्त्रीणाम् / अतिस्त्रियाम्। अतिस्त्रौ ।स्त्रीमिच्छति स्त्रीवाचरति ब्राह्मणः स्त्री / अस्य क्यन्नाद्यन्तस्य तु धातुत्वात् धातोरिवर्णेत्यादिना नित्यमियादेशः / स्त्रियम् / स्त्रियः / श्रीः / श्रियौ / श्रियः। श्रिया। वेयुवोऽस्त्रियाः, श्रियै / श्रिये / श्रियाः 2 / श्रियः 2 / आमि वा नाम् / श्रीणाम् / श्रियाम् / श्रियि / श्रियाम् / हे श्रीः। एवं श्रियमतिक्रान्ता ब्राह्मणी अतिश्रीः / पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्त्रीकुर्वतां केषांचिन्मते प्रधीशब्दस्य 1 उक्तं हि-'अवीतन्त्रीतरीलक्ष्मीधीहीश्रीणामुणादिषु / सप्तस्त्रीलिङ्गशब्दानां सिलोपो न कदाचन //