________________ 550 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे अदत्त / ददौ / ददिथ। ददाथ / ददे। अदात् / अदित। देयात् / दासीष्ट / दाता। दास्यति / दास्यते / डुधांक् धारणे च // 24 चाहाने / दधाति / प्रणिदधाति / ____ 298 धागस्तथोश्च // 2 / 1 / 78 // दधातेश्चतुर्थान्तस्य दकारादेरादेर्दकारस्य तथयोश्च परयोश्चतुर्थः स्यात् / धत्तः / अत्रासद्विधिखाद् वचनसामर्थ्याद्वातो लोपस्य स्वरादेशत्वेऽपि स्थानिवद्भावो न। गकारः किम् / धयतेर्माभूत् / दधातेरपि यलुबन्तस्य मा भूत्-- 'तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च // एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि' // केचित्तु यङ्लुप्यपीच्छन्ति / चतुर्थान्तस्येत्येव / दधासि / धत्ते / दध्यात् / दधीत। दधातु / धत्तात् / धेहि / अदधात् / अधत्त / अधात् / अधित / धेयात् / धासीष्ट। धाता / धास्यति / धास्यते / टुडु क् पोषणे च // 3 // द्वित्वे पृभृमाहाङामिरितीत्वे विभति / विभृतः / विभ्रति / विभृते / विभृयात् / विभ्रीत / अविभः। अविभृताम् / अविभरुः / अविभृत / अभार्षीत् / अभृत / भीहीभृ' इत्यामि बिभराञ्चकार / बभार / बभ्रे / भ्रियात् / भृषीष्ट / भर्ता / भरिष्यति / भरिष्यते / णिजॅकी शौचे च // चात्पोषणे // 4 // _____299 निजां शित्येत् // 4 / 1157 // निजिविजिविषां त्रयाणां शिति द्वित्वे सति पूर्वस्यैकारादेशः स्यात् / निजामिति बहुवचनेन निजिविजिविषस्त्रय एवादादिपर्यन्तपठिता गृह्यन्ते / नेनेक्ति / नेनिक्तः / नेनिजति / नेनिक्ते / नेनिज्यात् / नेनिजीत / नेनेक्तु / नेनिक्ताम् / नेनिग्धि / . 300 उद्युक्तोपान्त्यस्य शिति स्वरे // 4 // 3 // 14 // कृतद्विवस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति प्रत्यये परे गुणो न स्यात् / नेनिजानि / नेनिक्ताम् / नेनिजै / अनेनेक्-ग्। अनेनिक्त। ऋदिखाद्वाङि अनिजत् / पक्षे अनैक्षीत्।अनिक्त। अनिक्षाताम् / निनेज / निनिजे। निज्यात् / निक्षीष्ट / नेक्ता नेक्ष्यति / नेक्ष्यते। एवं विजूंकी पृथग्भावे // 5 // विष्लंकी व्याप्तौ // 6 // वेवेष्टि / वेविष्टे / वेवि-. प्यात् / वेविषीत / वेवेष्टु / वेविष्टाम् / अवेवेट्-ड् / अवेविष्ट / लूदित्त्वादङ् /